Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
विंशतिः४)
मानसोल्लासः।
२४३
त्रिकोणं' वारुणात्कोष्टात्पश्चिम कोष्टमालिखेत् । तत्कोष्ठमध्ये विलिखेत्कुक्कुटस्य पदद्वयम् ॥ ४२ ॥ आग्नेय (य)शिरसं सर्प किलिखेद्वायुकोष्ठके। कौबेरे भैरवो लेख्यो दक्षिणाशाशिरो(रा) महान् ॥ ४३॥ कपाल कत्रिका(का) हस्त(हस्ते) त्रिशूल(लं)डमरूं दधत् । शालिपिष्टस्य कल्केन शवकल्केन वा बुधः॥४४॥ मण्डलं रातिनामेदं शुचौ देशे समालिखेत् । आचार्या मन्त्रमुच्चार्य तत्तत्कोष्टगतान्सुरान् ॥ ४५ ॥ मैन्धिभिर्विविधैः पुष्पैस्ताम्बूलैधूपदीपकैः । इङ्गिताकारतत्वज्ञैर्जयाजयविचक्षणैः ॥ ४६ ॥ सेवाकारैश्च संवेष्टय समन्ताद्रतिमण्डलम् । तत्रैको मोक्षको दक्षः पूर्वाभिमुखमास्थितः ॥ ४७ ॥ त्रिकोणकोष्ठकस्यान्ते स्थापनीयो महीभुजा । तत्रैकं शुभसंयुक्तं सम्पाप्तविजयं पुरा ॥ ४८॥ पाण्डुरं तु सिते पक्षे कृष्णं कृष्णे तु कुक्कुटम् । मोक्षको नेहरेर्यानं कुक्कुटं गरुडं तथा ॥ ४९ ॥ ध्यात्वा समाहितो भूत्वा मन्त्रमुच्चारयेदिमम् । ॐ गरुडानां सुवर्चा पक्षपक्षित्वनंतरं ग्रवत अमा याहि स्वाहा ।।१०५०॥ पक्षौ वक्षः प्रयत्नेन त्रिकोणस्थपदस्थितम् । जयेत्युक्ता विमुञ्चत्तं प्राङ्मुखं चरणायुवम् ॥ ५१ ॥ विमुक्तस्ताम्रचूडस्तु यद्वर्णं कुसुमं स्पृशेत् । चश्वा तद्वर्णमाशंसेत्कुक्कुटं प्रतियोधिनम् ॥ ५२ ॥ ततोऽपसार्य पुष्पाणि वारिणा परिषिच्य च। ।
पुनस्तेनैव करुणं मोक्तव्यश्चरणायुधः ॥ ५३॥ १ A णव । २ A को। ३ A मः। ४ D यः। ५ A प्य । ६ A रू। ७ D ल । ८ A रू । ९ A तत्कोष्ठं च। १० A न्श । ११D सुगन्धै। १२ A हरिमात्मानं । १३ A य । १४ A त । १५A.
न तरय । १६ A ताम्। १७D तत् । १८ Aश्वा । १९D मास्यति । २.Dर्षि।
Aho! Shrutgyanam

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378