________________
२३२
मानसोल्लासः।
[ अध्यायः
ततस्तद् ढोङ्करं नाम विज्ञानं जीवघातनम् । अर्धाङ्गस्थानके स्थित्वा बाहुभ्यां मध्यमुन्नयन् ॥ १२ ॥ पार्श्वन पीडयन् कण्ठं कक्षामूलं स्वजवाया। तुष्टिरिति विज्ञेयं विज्ञानं मध्यभञ्जनम् ॥ १३ ॥ शिरस्थानकविज्ञानान्यमूनेकादशैव तु । स्थाने करवले स्थित्वा वक्रे क्षिप्त्वा निजोदरम् ॥ १४ ॥ पाँदमुर्देवडं नाम्ना विज्ञानं श्वासरोधनम् । उरसा पीडनं तद्वद्विज्ञानं मुखपट्टकम् ॥ १५ ॥ हस्तद्वयेन वक्रस्य पिधानं मुस्तिकाह्वयम् । स्थित्वा करवैले स्थाने मणिवन्धस्य मोटनम् ॥ १६ ॥ क्रियते यत्र तत्रोक्तं कुट्टीनं करभञ्जनम् । बाहुभ्यां मध्यमाक्रम्य जङ्घामाक्रम्य जङ्घया ॥१७॥ जानुसन्धिविभागार्थं भजेञ्चरणपट्टिशम् । परस्य जानुसन्धौ तु कर निक्षिप्य कञ्चन ॥ १८ ॥ जवाभ्यामूरुमाक्रम्य विदध्याल्लोलपादकम् । जठरस्थानके स्थित्वा बाहोयत्र निपीडनम् ॥ १९ ॥ सन्दशाकृतिबाहुभ्यां सन्देशं नाम तद्भवेत् । जवां विधाय मन्यायां जानुसन्धिनिपीडिती ॥ ९२० ॥ चूडी वा पूर्वकश्छ(क्षा)वा कर्ष(पन) ढोडूंगरमाचरेत् । अरुभ्यां मध्यमाक्रम्य पादौ निक्षिप्य कायोः ॥ २१ ॥ आविध्य बाहुना जो कुर्याज्जवलशेयकम् । साम्याज्जवलशङ्खस्य पादस्यैकस्य पीडनात् ॥ २२ ॥
-
----
-
-
१A स्वस्त, स्तत्त । २ A ठाङ्करक । ३ A मञ्जनं । ४ A त् । ५ D adds these two lines | MA A पो। D इंब, द्धव । ९ D कः । १. D सि । ११ A ब। १२D टयकं A दाकं । १३ A म । १४ D नः । १५ A भ्यामरु । १६ A न्त्र । १७ A सह । १८ D प्रपीडिताम् । १९ A ता| २. D डा । २१D वत्कच्छा। २२ A का। २३ D पाद । २४ A जडैः । २५ D वेन ।
Aho! Shrutgyanam