Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 363
________________ विंशतिः४j मानसोल्लासः । मृदुले भूप्रदेशे तु तृणमध्ये त्वलक्षितान् । पाशयुक्तान्बहून शङ्कन रोपयेत्पतिभित्तिभिः ॥ ११ ॥ प्रसार्य वध्रमेकत्र परतोऽनुव्रजेन्नॅपः । शिक्षितं जवहीनञ्च सारमेयं विमोचयेत् ॥ १२ ॥ ततो जाल्पा(ला)त्पलायन्ते विहायोप्लविकां ततः। पश्चात्पीशैर्निबध्यन्ते मृगा व्याकुलचेतसः ॥ १३॥ ताड्यन्ते लगुडैः पश्चान्मोड्यन्ते कण्ठदेशतः । ऐवं तु पाशजा प्रोक्तों जालजाप्येवमेव हि ॥ १४ ॥ जालैबस्तिथा व्यालान् रज्जुभ्यां पक्षयोयोः । यन्त्रितान् कण्ठदेशे तु भ्रामयेत्पुरमध्यतः ॥१५॥ देशरात्रे गते पश्चाद्रज्जुमेकां विमोचयेत् । हरिणं भग्नपादन्तु कृत्वा तस्य पुरोन्यसेत् ॥ १६ ॥ तदु(द)रुस्थितमांसेन चित्रकं द(त)पैयेत्सुधीः । मुंखं प्रमृज्या स्तेन सर्वाङ्गे लोडयेदपि ॥ १७ ॥ आभग्नपादं हरिणं दीर्घरजु(ज्जु)नियन्त्रितम् । “मोचयेत्पुरतस्तस्य विचित्रमनुधावति ॥ १८॥ व्याघ्रोऽपि रजु (ज्जु) संयुक्तो जवेन हरिणं बली। आक्रम्य पातयन्नयाँ चयग्रीवां पिबत्यसँक् ॥ १९ ॥ ततो रजुः (ज्जुः) प्रमोक्तव्या व्याघ्रकण्ठनिवेशितौं । पश्चादिनत्रयेऽतीते मृगं मुश्चेदरज्जुकम् ॥ १७२० ॥ A त् । २ A ता । ३ A हुक्तन् रोपयेपंक्तिति । ४ A इयरतो । ५A नृ। ६ A हि । ७A शो। ८ A जजा । ९ A लवीकायवि । १० A त्पाशेविवव्येते । ११ A स । १२ A ढै । १३ A त । १४ A ये । १५ A तालजा । १६ A धाव्याघ्रान् रज्जुत्यां । १७ A यो। १८ A यांत्रिता । १९ A स्वा। २० A पु। २१ A त । २२ Aदे। २३ A त्र। २४ A कृतस्य । २५A सु। २६ A मषं । २७ AT। २४ A गोवयेषु । २९ A लि । ३० A म। ३१ A पुा । ३२ A वें । ३३ A वा । ३४ A त्यसिसुक । ३५Aत्रो। ३६A दी। ३७ A ति। ३८ Aचे। ३९ A ज। Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378