Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 341
________________ विंशतिः४ मानसोल्लासः। unawwarriannKAARAM उपानद्ढपादैस्तु बद्ध(न्ध)कैरन्यतो दृढम् ।। सायकान्पतितास्तद्वैदङ्गणादपकर्षयेत् ॥ ९१ ॥ कीलालं पांशुना छाद्यं यथा गन्धो न जायते । एवं पानीयजा प्रोक्ता मृगया मृगयोत्तमा ॥ ९२ ॥ सुखावहीं नरेन्द्राणां सर्वभोगसमन्विता । यतोऽस्यां शीतला ज्योत्ना शय्या मृद्वी सुखावहा ॥ ९३ ॥ मनोरमाच]ख्यातां भू(खाता भूः)स्वाधं ताम्बूलमुत्तमम् । प्रसादचित्तकैगोष्टी विद्यते सुखदायिनी ॥ ९४ ॥ अनायासेन लभ्यन्ते सम्प्राप्ता मृगजातयः । अन्यासु भ्राम्यते पादैर्घर्मक्लेशोऽनुभूयते ॥ ९५ ॥ न ताम्बूलं न पानीयं न कान्ता न सुहृजना(:)। |मादो व्याघ्रसादेर्दुःखमाँयाससम्भवैम् ॥ ९६ ॥ नृपाणामपि जीयेत तस्मादेती न संश्रयेत् । दावाग्निना परिप्लुष्टे तृणपल्लववर्जिते ॥ ९७ ॥ वने" बुभूक्षिताः सर्वे मृगाश्चीतपपीडिताः। निष्पादवल्लरी (रों) मृद्वी फलपुष्पसमन्विताम् ॥ ९८ ॥ . कोमलौंन पल्लवान भैक्ष्यानश्वत्थविद्रुमोद्भवान् । ... मधुकस्य फलं पुष्पं पकं चिश्चाफलं तथा ॥ ९९ ॥ . मदनस्याहिमारस्य बकुलोदुम्बरस्य च । धान्याः पिण्डीकृतस्यापि कॉम स्म(काश्म)श्चितकस्य च ॥ १५००॥ १ Aदेसु । २ A न दृढं । ३ A द्वे। ४ A ये। ५A ति । ६ D वा। ७ A तोग मन्वि । ८ A वि। A यी। १० D नभ्या । ११ A तुल्य । १२ A तृ। १३ A मक्तेशोलतूतये । १४ A म्बु । १५ A नि ।' १६ A न्ता सुहृजना। १७ A क । १८ A खः मासाय । १९ A व । २०Aजा यंते। २१A तान् न ताः न तत्समाः। २२ A पा । २३A श्ल । २४ A वने बुलूक्तिता। २५ A श्वतिय । २६ A पिडीता । २७ A प २८ A द्वि। २९ D तान् । ३० A लाप। ३१ A वा । ३२ A तक्षा अश्वछादिदुमुद्रवा । ३३ D धू। ३४ A विवा । ३५ D मेद । ३६ A पीठीक । ३७ D अश्म । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378