________________
विंशतिः 8 ]
मानसोल्लासः ।
पूर्ववत्सर्वशुकाङ्गत्वचा कृष्णो भवेद्यदि । वर्णनाम्ना स विज्ञेयः कत्तलोऽयं तुरङ्गमः ॥ ८४ ॥ लोमभिः केशवालैश्च त्वचा कृष्णः खुरैरपि । काल इत्युच्यते वाजी शूद्रः शौर्याधिकस्तथा ॥ ८५ ॥ केशमभृतिवालान्त: (न्त) सर्वाङ्ग "रोहितो यदि । कर्पाह इति विख्यातः क्षत्रजातिस्तुरङ्गमः || ८६ ॥ केशैस्तनुरुहैवले कञ्चनाभैस्तुरङ्गमः । सेराह इति विख्यातो वैश्यजातिसमुद्भवः ॥ ८७ ॥ सितलोहितरोमाणि सर्वाङ्गे मिश्रितानि च । मुखाङ्घ्रिवालकेशेषु लोहितचोर उच्यते ॥ ८८ ॥ केशवालाङ्घितुण्डे च मेचको रुरुसन्निभः । नील इत्युच्यते वाजी सिंत कृष्णे तनूरुहे" ।। ८९ ॥ पाटली पुष्पसङ्काशा (शो) नलकेषु सितेतरः । कृष्णग्नन्थिया (पा) होश्वः सङ्ग्रामे विजयप्रदः ।। ६९० ॥
मधूकवल्कलच्छायो मोह इत्युच्यते हयः । पक्कजम्बूफलच्छायो जम् इत्यभिधीयते ॥ ९१ ॥
hary पीत लोहितो हरितो मँत: । उन्दुरेण समच्छायैः सैंप्त(प्ति) रुन्दीर उच्यते ।। ९२ ।। केश केसरपुच्छे च जानुनोऽघ मेचकः । सर्वाङ्गलोहितैः पीतैर्हेराहः कथ्यते हयः ।। ९३ ।। शेष ( शोण) स्तेष्वेव देशेषु सर्वा किञ्चिदुज्वलः | रक्तरेखाङ्कितः पृष्टे गॉण्ट (मण्ड ) वर्णस्तुरङ्गमः ॥ ९४ ॥ येन केनापि वर्णेर्नै मुखे पुच्छे च (पादेषु) पाण्डुरः । पञ्चकल्याणनामयं भौषितः सोमभूभुजा ॥ ९५ ॥
२१३
१ A ष्णा । २ A एतन्ना । ३ A कृष्टः । ४ Aख । ५A ङ्गैरा । ६D वा । ७ A लक्षणं यस्तु । ८ A सित । ९A नु । १० A हि । ११ Aन्धि । १२ D हेश्च । १३ D सुयुद्धविजयावहः । १४ A ब । १५ A लोह । १६ A लो । १७ D सि । १८ A अदुम्बर । १९ A य । २०D स उन्दुर २१ D यः केसरसमः पुच्छे । २२ Aस्तु । २३D कहाहः । २४ A मेषीकृ । २५ A गंवि F गंठिक ! २६ D षु । २७ A ण्ड । २८ A ल्पा-नामा । २९ D माच । ३० D सोमभूपेन भाषितः ।
Aho! Shrutgyanam