Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
मानसोल्लासः।
[ अध्यायः ११
तमेकं पञ्जरे कृत्वा नीत्वा दूरं समुत्सृजेत् । लेखपत्रं समासज्य कण्ठे तं मोचयेन्नरः ॥ ९४ ॥ त्रिंशद्योजनपर्यन्तमह्ना याति स्मरन् प्रियाम् । पवित्रा दर्शनीयाश्च राजकार्योपयोगिनः ॥ ९५॥ अत एव महीपालैः संग्राह्यास्ते विशेषतः । रतिकालेऽपि ते धार्या रागवर्धनहेतवें ॥ ९६ ॥ गलघूर्णितनादेन हर्षमुत्पादयन्ति हि । पारापतविनोदोऽयं धर्मकर्मार्थसिद्धये ॥ ९७ ॥
इति पारापतविनोदः ॥ ११॥ इदानी कीय॑ते सद्योविनोदः सरमाभुवः । आभिराः सेवुणाश्चैव कहराः पडियँण्ड(र्यन्त) जाः ॥ ९८ ॥ गर्ता दुग्धवाटाश्च तथा कर्णाटदेशीः । आन्ध्रदेशसमुत्पन्नास्तथा च्य(च)वनवासजाः ॥ ९९ ॥ वैदर्भास्तालनीराश्च तापीतटसमुद्भवाः । राष्ट्रष्येतेषु सञ्जाताः शौर्य वीर्यबलान्विताः ॥ १३०० ॥ सुरावाः सारमेयाः स्युनानावर्णगुणान्विताः । आभीरौस्तनुरोमाणः सेवुणाश्च तनुत्वचः ॥१॥ कढेरौंः स्वच्छरोमणिः पर्यन्तास्तनुपुच्छकाः ।
गर्तास्तु महाकायाः दुग्धवाटाः कृशाङ्गकाः ॥२॥ कर्णाटदेशसम्भूताः कुब्जकेशाश्च कुक्कुराः । आन्ध्रदेशसमुत्पन्नाः स्वल्पकाया महाबलाः ॥ ३ ।। रोमी वनवासाः स्युर्वेदी रम्यमूर्तयः । स्ना(ता)लनीरसमुत्पन्नाः कान्तिमन्तोऽल्परोमकाः ॥ ४ ॥ तापीतटसमुत्पन्नाः शुनकाः कोमलाङ्गकाः । पाण्डुराः शोणवर्णाश्च पीतश्वेताश्च कर्बुराः ॥५॥
A साद्य । २ D वः । ३ D कथितः सोमभूभुजा । ४ A कथितः। ५A सेनु D सैवु । ६ D हो । ७Dम। ८A जः। ९ A अ। १०A शूरास्ताः। ११ A या स्य। १२ D भी। १३ D सै १४D हो। १५Aण । १६ A सा वा नवास ।
Aho! Shrutgyanam

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378