Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 345
________________ विंशतिः ४] मानसोल्लासः। KAKKAM.CXYV१४ यथा विद्धं न पश्यन्ति मूकरास्तत्र संस्थिताः । अपरस्मि (स्मि)स्ततो वेद्याः पार्थ()स्थानं प्रकल्पयेत् ॥ ३१ ॥ ऊरुदन्ध (नं) कटच्छन्नं विद्धकरवारणम् । वेदिकायों प्रकुर्वीत नृपस्थानसमाश्रयम् ॥ ३२ ॥ हस्तमात्रान्तरं मा(स्था)नं महिषागमकारणम् । वेदिमारोहयेत्कोलान्प्रत्यहं चणकान्किरेंन् । ३३ ।। लोभैयेत्पायसै (सैः) पिष्टैसिकैश्च सुपिण्डितः । एवं सुशिक्षितान्कुर्याद्वदिकारोहणे किरी"[न] ॥ ३४ ॥ दिवा यामत्रयादूज़ चारयेत्सु(त्स्) करौन्क्रमात् । ज्येष्ठमासात्समारभ्य हेमन्तविधि पोषयेत् ॥ ३५ ॥ ततः पुंष्टा भवन्त्येते घृतीपण्डोपमा(मां गताः । नृपस्य पश्चात् कुर्वीत किञ्चिदूने निवर्तते(ने) ॥ ३६ ॥ मण्डपं सुविशालं च तृणभित्तिसमन्वितम् । तस्य पार्श्वद्वये कुर्याद्वृत्ति(ति) कण्टकनिर्मिताम् ॥ ३७ ॥ 4कुर्वीत तथा[रम्या] जनदर्शन(रू)पिणीम् । पटं नाम तदाख्यातं राजयोग्यं सकौतुकम् ॥ ३८ ॥ फंड(फड)मेवंविधं कुर्यान्मृगयुमंगमाहयेत् ।। ततश्चान्तःपुरैः पुत्रैः सामन्तैमण्डलेश्वरैः ॥ ३९ ॥ प्रसादपात्रैरन्यैश्च परमण्डलकैरपि। वृतो राजा विनोदार्थमागत्य कियदन्ततः ॥ १५४० ॥ ४४ Aधं । २ A स्य । ३ A त । ४ A ता। ५ A स्मिश। ६A द्या। ७ A कु। ८ A छनं । ९ A सु। १.D याः। ११D वन्ते। १२ A याम् । १३ A भा । १४ का । १५ A । १६ A रे। १७ A त।१८ A _ । १९ A डि । २० सूक्षिता । २१ A कि D किरेत् । २२ A दुर्ध्व । २३ A रा क। २४ D षष्ठ । २५ A स । २६ A न्तो। २७ A पृ । २८ A तवेत्थे । २९ A घ्र । ३. A ता। ३१ A कुर्वि । ३२ A किवि। ३३ A सू। ३४ A वश्योतिति । ३५ A वृ। ३६ A त्तिकंकं। ३७ A तम् । ३८ D omits this line । ३९ A खा। ४०D फ। ४१ A र्यामृ । ४२ A र्यमा । ४ ३त्व । ४४ A त । ४५ A । ४६ A त्रै। ४७ A संयते । ४८ A न्ये । ४९ D लि। ५० A ते । ५ A ज । ५२-A त । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378