Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 364
________________ ३०४ मानसोल्लासः। [ अध्यायः१५ शिक्षितव्यं ( व्यो ) क्रमेणैव(वं) कृष्णसारवधं प्रति ।। चित्रको व्याघजातीयस्तमरण्यमृगे क्षिपेत् ॥ २१ ॥ आरोप्य शकटे व्याघ्रमश्वपृष्ठेऽथवा पुनः । मोचयेद्धरिणान् हन्तुं गत्वाऽरण्यं नरेश्वरः॥ २२ ॥ सावकाशे वनोद्देशे मोचयेदेणवृन्दके । अनुसृत्य ततो वेगोंद् मृगाद्विगुणवेगवान् ।। २३ ॥ विहाय हरिणीचन्दं कृष्णसारं जिघांसति । एवं तु व्यापँजा प्रोक्ता मृगया विस्मयावहा ॥ २४ ॥ एकविंशतिभेदोऽयं विनोदो मृगयोद्भवः । मृगेन्द्रावधिकः प्रा(कप्राणः कथितः सोमभूभुजा ।। इति प्रोक्तः कर्षेण विनोदो मृगयोद्भः ॥२५॥ ॥१७२५॥ ॥ इति चतुर्थविंशतः पञ्चदशोऽध्यायः॥ Haasaamaaaaaaaaaaaa on द्वितीयो भागः समाप्तः। REEEEEEEEEEEEEEEEEEEER १A छश । २ A ति। ३ Aणा । ४ A धस । ५A णांहंतु । ६A त्वाचार । ७A र । ८ A नादे । ९ A गाम् । १० A गाद्वि। ११ A णि । १२ A त । १३ A Mपो । १४ A ण । १५ A त। १६ Aक्त । १७ A कारे। १८ A gives the following two lines in addition: मृगेन्द्रावधिकः प्राणं कथिता सोमभूभुजा ॥ इति प्रोक्तप्रकारेण विनोदो मृगयोद्भवः ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378