Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 5
________________ EKARAN श्रेष्ठि-देवचन्दलालभाई-जैनपुस्तकोद्धार-प्रन्थाङ्के। पण्डितपद्मसागरगणिविनिर्मिता। ॥धर्मपरीक्षा॥ श्रीगुरुभ्यो नमः । नमः श्रीसरखतीभगवत्यै । यदीयज्ञानदीपेन, द्योतितं विश्वमन्दिरम् । स वः पायाजिनाधीशः, पार्थः प्रत्यूहनाशनः ॥१॥ प्रसन्नोऽस्तु गुरुः सूर्यः, स येन जगदम्बुजम् । प्रबोधितं पुनर्याति, न निद्रामद्भुतं हि तत् ॥२॥. यस्याः प्रसादतः शास्त्रार्णवपारं जडा अपि । व्रजन्ति तां त्रिधा शुद्ध्या, ध्यायामि श्रीसरखतीम् ॥३॥ गणेशनिर्मितां धर्मपरीक्षां कर्तुमिच्छति । मादृशोऽपि जनस्तन्न, चित्रं तत्कुलसम्भवात् ॥४॥ यस्तरुर्भज्यते हस्तिवरेण स कथं पुनः । कलभेनेति नाशवं, तत्कुलीनत्वशक्तितः ॥५॥ चके श्रीमत्प्रवचनपरीक्षा धर्मासागरैः । वाचकेन्द्रस्वतस्तेषां, शिष्येणैषा विधीयते ॥ ६ ॥ तथाहि-जम्बूद्वीपः स्फुरद्रतः, सुवृत्तश्चक्रवर्त्तिवत् । अनेकद्वीपभूपाल-सेवितः सिद्धपद्धतिः ॥७॥ AAKASA

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 124