Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ प्रस्तावना धर्मपरीक्षायाः ॥ श्रीमद्गौतम गणधरेन्द्रोपासितपार्श्वा विजयन्ते श्रीवीरपादाः ॥ साधयन्तु सिद्धिसाधन निबन्धनधृतिधौरेया धीमन्तः पारगतगदितागमाम्बरविचरणावाप्तवैनतेयपतिविख्यातयः प्रस्तुते श्रीमत्सागरशाखाविधातृविहित पद्मबन्धूयमान पद्मसागरगण्युहोधिते धर्मपरीक्षापद्माकरे केलिमनघां खान्यासाधारणधर्मधारणाधैर्यप्रदां वसतिरत्र क्षीरोदतनयाया इव पद्मे भवभ्रान्तिदारिद्यदारणदृव्धारम्भाया विश्रम्भविधाननदीष्णाया निष्णातत्वनिबन्धनाया यथार्थविश्वाधीश व्याहृताव्याहतवामयज्ञत्याचरणमूलायास्तत्त्वार्थपारमार्थिकाध्यवसायनिश्चितिरूपायाः श्रद्धानलक्ष्म्या उज्झितगृह कुटुम्ब देहममत्वानां महात्मनामपि स्पृहणीयायाः, प्रवचनस्य च स्याद्भूतिः श्रद्वायाश्चेत्तदाविर्भावकविषयभावुकभावान्वितं बोभूयेत चेतश्चतुरचक्रस्य, स्वरूपं च परमेश्वरस्य प्रत्यपीपदन् परमपूज्याः श्रीमद्धरिभद्राद्या लोकनिर्णयननिपुणलोकतत्त्वनिर्णयाद्येषु यथायथं युक्तत्युद्भावनादिना, श्रीमद्भिः पूज्यपादैरपि प्रकृते तदेव निर्व्यूढं, नच चर्वितचर्वणता, पुराणादीनां पराभिमतानां यदभिमतं वृत्तान्तं खभियुक्तदृब्धानां तस्य परमेश्वरखरूपस्यैवात्र प्रतिपिपादिषितत्वात् प्रतिपादनमपि नात्र केवलं तदीयागमतदर्थमात्रादेशनेन, किन्तु ! प्रथमं तत्प्रतिनिधिमर्थं प्रतिपाद्यानिष्टतमत्त्वमश्रद्धेयतयोररीकार्य पश्चात्तदभिमतत्वं प्रदर्श्य परमं निग्रहस्थानमानीय समीचीनाप्ताभ्युपगत्युपगमेन वादिनां ततश्चेदमतीवाख्यायकं स्वरूपस्य नाट्यमिवानर्हदेवतानां कर्मवृक्षमूलकषणक

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 124