________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उदंतवाहतो- उदन्तवाहकः-दूतः। उत्त० १०८। उदइए-उदयः-कर्मणां विपाकः स एवौदयिकःक्रियामात्र, उदयेन निष्पन्नः औदयिकः। भग० ६४९, ७२२१ औद-यिकः-ज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्व-रूपेण विपाकतोऽनुभवनमुदयः स एव, यथोक्तेन वोदयेन निष्पन्नः। अनुयो० ११४१ उदई- उदयः-अनुक्रमोदितस्यैवेति। भग० ५१२।
अनुक्रमगतानामुदयः। भग० ९७३। उदउल्ल-उदकाः, यद् बिन्दसहितं भाजनादि गलद् बिन्द्-रिति। ओघ० १७०| स्पष्टोपलभ्यमानजलसंसर्ग, अप्काय-म्रक्षितचतुर्थभेदः। पिण्ड० १४९। उदकेनार्द्रः। अनुयो० १६०| गलबिन्दुः। आचा० ३४६, ३७९। उदउल्लादि-उदकार्दादि। आव० ५२ उदए-पर्वगवनस्पतिविशेषः। प्रज्ञा० ३३। उदयः। ओघ.
११३॥ उदकः-अन्ययूथिकः। भग० ३२३। पेढालपुत्रो निर्ग्रन्थः। सूत्र.४०९| षष्ठ आजीविकोपासकः। भग. ३६९। जलरुहवनस्पतिविशेषः। प्रज्ञा० ३१, ३३। जम्बूदवीपभरते आगामिसप्तमतीर्थंकरः। सम० १५३। तृतीय-तीर्थकृत्पूर्वभवनाम। सम० १५४। उदयः-जीवगतो लेश्या-दिपरिणामः, फलप्रदानाभिमख्यलक्षणं कर्म। उत्त० ३५। उदयः-विपाकवेदनानुभवरूपः। पिण्ड० ४१।। उदकः। प्रश्न. २२ निर्ग्रन्थविशेषः। सूत्र. ४०७) उदएचरा-उदकचराः-उदके चरन्तीति उदकचराः-पूतरक -च्छेदनकलोइडणकरसा मत्स्यकच्छपादयः। आचा. ર૩૮૫ उदकं-जलरुहविशेषः। जीवा. २६। जलरुहभेदः। आचा०
दिपर्यायः। दशवै० २०८। पूत्युदकोपमानतः खल्वन्नपानमुप-भोक्तव्यम्। साधोरुपमानम्। दशवै. १९। शिरापानीयम्। दशवै० १५३। उदगगब्भे- उदकगर्भः-कालान्तरेण जलप्रवर्षणहेतुः।
भग. १३३॥ उदगजोणिया-उदकस्य योनयः-परिणामकारणभूता उदक-योनयः त एवोदकयोनिका-उदकजननस्वभावा।
स्था०१४ उदगणाए- षष्ठाङ्गे द्वादशं ज्ञातम्। उत्त०६१४। उदकंनगरपरिखाजलं तदेव ज्ञातं-उदाहरणं उदकज्ञातम्। ज्ञाता० १० सम० ३६। ज्ञाताया द्वादशमध्ययनम्।
आव०६५३ उदगतीरं-उदगागारातो जत्थ णिज्जति उदगं तं उदगतीरं, दूरंपि णज्जति उदगं तम्हा ण होइ तं उदगतीरं, तो जत्तियं णदीपूरेण अक्कमति तं उदगतीरं, अहवा जहिं ठिएहिं जलं दीसति अहवा णदीए तडीए उदगतीरं, अहवा जहिं ठितो जलट्ठिएण सिंचति सिंधुगंगादिणा तं जलतीरं, अहवा जाव-तियं विविओ फुसंति अहवा जावतितं जलेण फडं तं उदग-तीरं। निशी. १६ आ। उदगत्तामा- गौतमगोत्रोत्तरभेदः। स्था० ३९० उदगदोणी-उदगदोणी वा-अरहट्ठस्स भवति जीए अवरिं घडीओ पाणियं पाडेंति। अहवा घरंगणए कट्ठमयी अप्पोदएसु देसेसु कीरइ तत्थ मणुस्सा ण्हावेंति। दशवै. ११०| जलभाजनं यत्र तप्तं लोहं शीतलीकरणाय क्षिप्यते। भग०६९७। उदकद्रोणिः-अरहट्टजलधारिका। दशवै० २१८ आ। उदगपउरो- उदकप्रचुरः-देशविशेषः सिन्धुविषयवत्। बृह.
१३८ आ। उदगपडणं-उदकपतनम्। आव० २७३। उदगबिंदु-उदकबिन्दुः। अनुयो० १६१| उदगभाविया-जा, उदके छूढपव्वा सा। निशी० ४६। उदगभासो-उदकभासः-शिवकभुजगेन्द्रस्यावासपर्वतः।
जीवा० ३१११ उदगमच्छ-उदकमत्स्यः -इन्द्रधनःखण्डम्। भग० १९६। इन्द्रधनुषः खण्डम्। जीवा० २८३। इन्द्रधन्ःखण्डानि।
|وا
उदकगृहम्-उदकभवनम्। आचा० ३४१, २३८। उदकप्रतिष्ठापनमात्रक
उपकरणधावनोदकप्रक्षेपस्थानम्। आचा० ३४१। उदकरजः- उदकरेणुसमूहः। औप० ४७। जीवा० १९१। उदकार्द्र-बिन्दुसहितं। बृह० २८२ आ। उदग-उदकं। सूत्र० ३०७। अणंतवणप्फई। दशवै. १२० निशी० ७९ अ। उदकम्-अनन्तवनस्पति-विशेषः। दशवै. २२९। नगरपरिखाजलम्। ज्ञाता०१० जलाश्रयमात्रम्। भग० ९२। जनपदसत्यत्वे पथः, उदका
१२११
मुनि दीपरत्नसागरजी रचित
[187]
"आगम-सागर-कोषः" [१]