SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका विवि | मिथुनकसुखं पप्राप्तेनापि तेनैव तस्मिन्नेव नवे सम्यक्त्वलाजात्पूर्व प्राप्तेन सुरसुखं वीरजीवबलाधिपेनेव, व्यप्राप्तेन सुरसुखं चरगपरिवाय बंभलोगो जा इत्युक्तेर्बहुजिवि मोदसुखं पुनः प्राप्तेनव प्रा. प्यते येन धर्मेण यच्च मरुदेवीप्रभृतयोऽलब्धेनापि तेन तदवाप्नुवन्, तत्तेऽपि जावतः प्राप्तचारित्रप१२ | रिणामा इति, नवरि पुनः स धर्मो मे मम शरणं भवतु ॥ ४३ ॥ निद्द० निर्दलितानि विदारितानि तत्कर्तृजनेयः कलुषाणि मलिनानि कर्माणि येन धर्मेण स तथा निर्धीत सर्वपाप इयर्थः, यत एव निर्दलिताशुभकर्मा अत एव शुभं कृतं कर्म जन्म वा व्याश्रावकजने ज्यो गणधर तीर्थ करत्वादिपदवीप्रालिदाणं येन स कृतशुभकर्मा जन्म वा यत एव खलीकृतः शत्रुनिर्धाटितो निःसारितः कुधर्मो मिथ्याधर्मः सम्यक्त्वतत्ववासितेन्यो येन स तथा मिथ्यादृष्टिधर्मस्यारंभेऽप्यादावपि पंचामितपःप्रभृत्यादेर्महाकष्टहेतुत्वेनासुंदरत्वात् परिणामे च मिथ्यात्वरूपत्वेन दुर्गतिमूलत्वादयं तु जिनधर्मः मुखेादाविह लोकेऽपि धम्मिल्लादीनामिव परिणामे परिपाकप्राप्तौ जवांतरे दामन्नकादीनामिव र यो मनोज्ञः, स एवंविधो धर्मो मम शरणं भवतु ॥ ४४ ॥ काल • कालत्रयेऽतीतानागतवर्तमानरूपे न मृतो न विनष्टस्तं न मृतं विदेहेषु नैरंतर्येण तत्सङ्गावात् कालत्रयेऽपि धर्मो विद्यत एवेत्य For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy