SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kabathorg Acharya Shri Kailassagersuri Gyanmandir शार्दुलविक्रिडितहतम् । इटानिष्टवियोगयोगहरिणी कल्याणनिष्पादिनी, चिन्ताशोककुयोगरोगशमिनी मूसिर्जनानन्दिनी। नित्यं मानववाञ्छितार्थकरिणी मन्दारसंवादिनी, कल्याणं विदधातु सुन्दरतरं सत्यं वचोवादिनी ॥१॥ भूतिः मुन्दरतरं कल्याणं विदधातु इति सम्बन्धः । अत्र मूर्तिशम्देन अष्टमातिहार्यविशष्टतीर्थकरस्वरूपा बाबा । अन्यासा भूचिना स्तोत्रप्रतिपादितस्वरूपाभावात् ग्रन्थासंगतेः । तीर्थंकरस्वरूपातिः सुन्दरतरं अतिशयेन सुन्दरमिति सुन्दरतरं निरूपममित्यर्थः। कल्याण मोक्षमुखं च विदधातु ददातु । कीदृशी मूर्तिः ? इष्टानिष्टवियोगयोगहरिणी इष्टं चानिष्टं च इष्टानिष्टे वियोगच योगश्च वियोगयोगी इष्टावा निष्ठयोः वियोगयोगौ इष्टानिष्टवियोगयोगी, हरतीति हरिणी इष्टानिष्टवियोगयोगहरिणी। इवाञ्छितवस्तु न वञ्छितं तविपरीतं अनि, वियोगः अपातिः, योगः प्राप्तिः, इष्टवियोगस्यानिष्टमाप्त ही । पुनः को भूता? कल्याणनिपादिनी कल्यागस्यात्यन्तिक दुःखः निवचे निष्पादयतीति निष्पादिनी संपादिनी । पुनः कीदृशी? चिन्ताशोककुयोग रोगामिनी, चिन्ता च बोकश्च रोगध तान् शमयसीति । चिन्ता मनोव्याधिः निंद्ययोगः कुयोगः चिन्तादिनिवारिणी । पुनः कथं भूता ? जनानन्दिनी जनान् मनुष्यान् आनन्दयति मुखयतीति सकलजनसुखकारिणी, पुनश्चानवरतं नित्यं मानवानां वाञ्छितश्चासौऽयश्च वांच्छितायः तं करोतीनि मानववान्छितार्थ करणी नुप्सितार्यदायिनी । पुनः कथं भूता ? मन्दारेण संवदतीति मन्दारसंवादिनी 'मन्दारेण कल्पवृक्षण संवदति विवादकरोति याचकमनोरखपूरणे मत्सद व सामर्थ्य नास्तीति विवदति । पुनश्च सत्यं वचो अविवषवचनं वत् वदतीति सत्यवचोवादिनी । सर्वविशेषणांनाएको मानो शासचाइति ॥१॥ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy