Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४०
सिरिउसहनाहचरिए आहरंति । भरहमहाराया पोसहसालाए गंतूण अहमतवं कुणेइ, 'जओ तवसा पत्तंपि रज्जं तवेण च्चिय नंदइ', अट्ठमतवंसि पुण्णे अंतेउरेण परिवरिओ परिवारजुओ मयंगयारूढो राया तं दिव्वमंडवं गच्छइ, अंतउरेण सहस्ससंखनाडएहिं च सह भरहो उण्णयमभिसेयमंडवं पविसेइ, सो तत्थ सिणाणपीढं मणिमइयसीहासणं च आइच्चो मेरुगिरिमिव पयाहिणं कुणेइ, तओ पुव्वसोवाणपंतीए अच्चुच्चं सिणाणपीढ़ गयंदो गिरिसिहरमिव आरोहेइ, तो तत्थ रयणसीहासणंमि पुव्वदिसाभिमुहो भरहेसरो उवविसेइ, तया केइवया इव ते बत्तीससहस्साई नरिंदा उत्तरसोवाणमग्गेण सुहेण पीढमारोहेइरे, ते भूवा चक्कवट्टिणो नाइदूरपुढवीए भद्दासणेसुं कयंजलिपुडा तित्थयरं वदारवो इव चिट्ठति, तओ सेणाबइ-गिहवइ-वड्ढइ-पुरोहिय-सेहिप्पमुहा वि दाहिणसोवाणमालाए पीढं आरोहिऊण जहकमं निय-निय-उइयासणेसु समासीणा महारायं विण्णत्तिं काउं इच्छंता इव निबद्धंजलिपुडा चिट्ठति । तओ भरहचकवद्विणो धम्मचकवहिणो उसहसामिणो इंदा विव ते आभियोगियदेवा अभिसे यनिमित्तं समागच्छति । जलगम्भिएहिं मेहेहिं पित्र, वयणणसियकमलेहिं चकवाएहिं विव, पडतपाणियनाएण तुरियनायाणुवाईहिं साहाविय-वेउव्विय-रयणकलसेहिं ते देवा चक्कवट्टिस्स अभिसेअं कुणंति । तओ सुहमुहुत्तम्मि ते बत्तीसरायवरसहस्सा हरिसेण नियनयणेहिं पिव निस्सरंतबहलजलकलसेहिं भरहनरवई अभिसिंचे इरे, तओ ते मत्थयम्मि पउमकोससहोयरनिबद्धंजलिणो चक्कवर्टि वड्ढावेइरे-तुम जयसु विजयसु य । अवरे सेणावइसेहिपमुहा जलेहिं तं अभिसिंचंति जलेहिं पिव निम्मलवयणेहि अहिथुणेइरे, अह ते उज्जल-पम्हल-मुउमारगंधकसाइयवसणेण माणिक्कमिव तस्स अंगं लुहति । पुणो ते कंति पोसगैरगेरिएहिं कंचणं पिव राइणो अंगं गोसीसचंदणरसेहिं विलिविति, तो उसहसामिणो सक्कदिणं मउडं मुद्धाऽभिसित्तस्स राय-अग्गेसरस्स भरहनरिंदस्स मुद्धम्मि ते निहेइरे, मुहचंदस्स समीवहिय-चित्ता-साइणो इव रयणकुंडले रणो कण्णेसु पहिराविति, तस्स कंठम्मि पवित्तमोत्तियगंठिय-हारं ठविन्ति, निवस्स वच्छत्थले अलंकाररायस्स हारस्स युवरायं पिव अद्धहारं ते निवेसिन्ति, अभंतर-अभयपुडमयाई विव निम्मलकंतिरेहिराई देवदूसाई वसणाई रण्णो ते पहिरावेइरे, निवइणो कंठकंदले सिरीए उरत्थलमंदिरकिरणमइयवर्ष पिव उद्दामं सुमणोदामं ते पक्खि विन्ति, एवं कप्पदुमो इव अणग्धवत्थमणि-माणिकाभरणभूसिओ भूवई सग्गखडं पिच तं मंडवं विभूसेइ, तओ सो सव्वपुरिसप्पहाणो धीमंतो भरहनरिंदो वेत्तियपुरिसेहिं अहियारिपुरिसे बोल्लाविऊण एवं आदिसेइ-भो ! तुम्हे गयखधं आरोहिऊण समंतओ पइपहं च परिभमिऊण इमं विणीया
१ कतिपयाः । २ वन्दारवः-वन्दनकर्तारः। ३ गैरिकैः-गेरु वडे । ४ अभ्रकम्-अबरख ।
For Private And Personal

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246