Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
~
सिरिउसहनाहचरिए पुच्छिउं वेत्तिणा आहवेइ, शाणथिओ जोगिव्व सो न किंचि पासेइ, न य कासइ वयणं सुणेइ, इक्कं चिय पहुं झियाइ, भरहेसरो वेगेण पवणो विव मग्गं लहकुणंतो खणेण अट्ठावयगिरिं पावेइ, सामण्णजणुव्य पायचारी वि परिस्सम अजाणतो भरहेसरो तओ अट्ठावयपव्वयं आरोहेइ, तत्थ य सोग-हरिस-समाउलो चक्कवट्टी पल्लंकासणसंठियं तिजगनाई पेक्खेइ, पेक्खित्ता जगवई पयाहिणं किच्चा वंदिऊण य देहेच्छाहिन्च पासथिओ चक्की समुवासेइ । पहुम्मि इत्थं थिए समाणे वि एए अम्हासु कहं अच्छेइरे इअ हेउणो विव इंदाणं आसणाई कंपेइरे । तो चउसट्ठी वि इंदा ओहिणाणेण आसणकंपस्स कारणं नच्चा दुअं जिणिंदं अब्भुवगच्छंति, ते वि पदक्खिणं काऊण जगणाहं च पणमित्ता विसण्णमणा आलिहिआ विव जिणिदस्स पुरओ चिद्वेइरे । तह इमाए ओसप्पिणीए तइयारगस्स उ एगृणणवइ-पक्खेसुं अवसिढेसुं समाणेसु माहमासस्स किण्हतेरसीतिहिम्मि पुबण्डसमए अभिइनक्खत्तम्मि चंदजोगं उवागयम्मि पल्लंकासणम्मि निसण्णो बायरकायजोगे य ठाइऊण वायरे मणवयणजोगे रुंधेइ, तो य सूहुमकायजोगेण बायरं काययोगं सुहुमे य मणवयणजोगे रुंधेइ, तओ य कमेण पह सू हुमकायजोगं निरुंधतो सूहुमकिरियापडिवाइं नाम तइयं मुक्कज्झाणं साहेइ, तो य जिणेसो पंचहस्सक्खरुच्चारमेत्तकालं समुच्छिण्णकिरियाणियहि नाम तुरियज्झाणं आरोहेइ, आरोहिऊण सव्व दुक्खपरिचत्तो केवलणाणदंसणधरो खीणकम्मो निट्ठियट्ठो अणंतवीरियसुहसमिद्धो सो उसहपहू बंधाभावेण एरंडवीयव्व सहा. वओ उड्ढगई 'रिज्जुणा पहेण लोअग्गं उवागच्छेइ । ते वि समणाणं दससहस्सा पडिवण्णाणसणा खवगसेटिं समारूढा सम्वे वि समुप्पण्णकेवला सव्वओ य मण-वयणकायजोगं निरंभिऊण खणेण सामिणो विव परमपयं आसाएन्ति ।
सामि-निव्वाण-कल्लाणाओ अदिसुहलेसाणं नारगाणं पि खणेण दुहग्गी उवसंतो, महासोगसमक्कतो चकवट्टी वि तक्खणं मुच्छिओ वज्जाहओ अयलोव्व पुढवीए पडिओ, तइया गरुए वि दुहे समागए दुह सिढिलत्तणकारणं जं रुइयं को वि तं न वेएइ, तो सक्को सयं दुक्खसिढिलत्तणहेउं तं रुइयं चक्कवट्टिस्स जाणाविउ उच्चएहिं महापोक्कारपुन्चयं कुणेइ, तह तिअसेहि पि सक्कं अणुकंदणं कुणिज्जइ, समदुक्खाणं देहीणं चेट्ठा समा हि होइ । चक्कवट्टी वि तेसिं च रोअणं सोच्चा सणं च लघृणं उच्चयसरेण बैंभंडं फोर्डितो विव कंदेइ, तया रुइएण रणो महंतो वि
१ देहच्छायेव । २ द्रुतम् । ३ ऋजुना । ४ दुःखशिथिलत्वकारणं रुदितम् । ५ ब्रह्माण्डम् ।
For Private And Personal

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246