Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७२
सिरिउसहनाहचरिए अहमेण हि जुद्धण भूइट-लोग-पलयाओ अकालम्मि पलओ भवे । तओ दिद्विजुद्धा ईहिं जं झुंज्झियव्वं तं सोहणं, तेसु हि जुद्धेसु अप्पणो माणसिद्धी लोगाणं च पलओ न सिया । आम त्ति बाहुबलिम्मि वयंते ते देवा ताणं दुण्हं जुद्धं दट्टुं पउरा विव नाइदरे चिटेहरे । अह बाहुबलिस्स आणाए गयत्थिओ ओयंसी पडिहारो गयव्य गज्जतो नियसेणिए एवं वएइ-भो भो ! सव्वसामंतरायागो ! मुहडा ! य चिरं चिंतमाणाणं तुम्हाणं पुत्तलाहो वित्र अभिहं सामिकज्ज उवटिअं, परंतु तुम्हाणं मंदपुण्णत्तणेण देवेहिं महाबाहू अयं देवो भरहेण सह दंदजुद्धनिमित्तं पत्थिओ, सयं पि दंदजुद्धाभिलासी सिया, तत्थ सुरेहि पत्थिओ पुणो कि ? तओ इंदतुल्लविक्कमो बाहुबलिनरिंदो तुम्हे जुद्धाओ निसेहेइ, तम्हा मज्झत्थदेवेहि पिव तुम्हेहिं हत्थिमल्लो विव अबीयमल्लो जुज्झिज्जमाणो एसी सामी पेक्खणीओ। तओ महोयंसिणो तुम्हे रहे आसे कुंजरे य वालिऊण वकीभूया गहा विव अवक्कमेह, करंडगेसु पन्नगे इव कोसेसु खग्गे खिवेह, केउणो विव उद्धीमुहे कुंते कोसएसुं विधुंचेह, महागया करे इव उड्ढीकए मोग्गरे अवणमेह, गडालाओ भुभयं पिच धणुकाओ जीअं उत्तारेह, अत्थं निहाणे पिव बाणं तोणीरे "निहेह, जलहरा विज्जूओ विव सल्लाई च संघरेह । वइरनिग्रोसेणेव पडिहारगिराए धुण्णिा बाहुबलिणी सेगिगा चित्तम्मि एवं चिंतेइरे-"अहो भाविरणाओ वणिएहिं पिव भीएहि, भरहेसरसेण्णेहितो उच्चएहि लद्धलंचेहिं पिव, अम्हाणं पुन्वभववेरिहिं पिव अकम्हा आगरहिं विबुहेहिं हा ! पहुं पत्थिऊण अहुणा जुद्रसवो निरुद्वो, भोयणाय उवविहाणं अग्गओ भाय इव, लालणाय उवसप्पंताणं पंलिअंकाओ मुत्तो विव, अहो ! कूवाओ निग्गच्छमाणाणं आयड्ढणी रज्जू विव अम्हाणं आगओ वि रणसवो दइव्वेण हरिओ । भरहतुल्लो अण्णो को पडिपक्खो होही, जेण अम्हे संगामे सामिणो रिणरहिया होहिस्सामो । "दायादेहिं पिव चोरेहिं पिव सुवासिणीपुत्तेहिं पिव अम्हेहिं बाहुबलिस्स धणं मुहा गहियं । नूणं अम्हाणं इमं बाहुदंडवीरिअं अरण्णसमुभवरुक्खागं पुष्फसोरहं पिव मुहा गयं । कीवेहि इत्थीणं पिव अम्हेहिं "अत्थाण संगहो, तह य सुगेहि सत्यभासो विव सत्थब्भासो मुहा विहिओ । तावसदारगर्हि कामसत्थपरिन्नाणं पिव अम्हेहिं इमं पाइक्कत्तणं पि निप्फलं गहियं। एए मयंगया संगामब्भासं तुरंगमा य परिस्समजयन्भासं हयबुद्धीहिं अम्हेहिं मुहेव कारिया ।
१ वक्रीभूताः । २ अपकामत । ३ केतून् । ४ ऊर्ध्वमुखान् । ५ ध्रुवम् भवां । ६ ज्याम् धनुर्जीवाम् । ७ निधत्त । ८ घूर्णिताः भ्रान्ताः । ९ पर्यात्-पलंगथी । १० आकर्षणी खेंचनारी । ११ दायादैः= पैतृकसम्पत्तिभागहरैः । १२ चिरपितृगृहनिवासिन्याः पुत्रैः । १३ क्लीयैः । १४ अस्त्राणाम् । १५ शास्त्राभ्यास इव शस्त्राभ्यासः ।
For Private And Personal

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246