Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 183
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहचरिए पिव रेहेइ, अह सज्जो तच्चित्ताहिटिया इव तस्स लक्खसो हत्थारोहा साइणो रहिणो पाइक्का य निगच्छन्ति, अयलनिच्चो सो बाहुबली सत्यधरेहिं ओयंसीहिं नियसुहडेहि पुढविं एगवीरमइयं पिव रयंतो चलेइ। तस्स वीरपुरिसा असंविभागजय-जसकंखिणो परुप्परं 'अहं इक्कोवि सत्तुगो जिणिस्सं ति वयंति, तत्थ सेण्णम्मि कोहलवायगो वि वीरमाणी होज्जा, रोहणायलम्मि हि कक्करा वि सव्वे मणिसरूवधारिणो हुंति । भरह-बाहुबलीणं सइण्णववस्था । तयाणि चंद-सरिस-पंडूहि महामण्डलियरायच्छत्तमण्ड लेहिं गयणं पुंडरीयमइयं इव संजायइ । बाहुबली पत्तेगं पि महोयंसिणो नरवइणो पासन्तो 'नियबाहवे विव उच्चेहि मण्णमाणो अग्गओ वच्नेइ । सेण्णाणं उद्दामेहिं भारेहिं पुढवि जयतुरियरवेहिं च सग्गं अप्फोडिंतो इव बाहुबली पहम्मि वच्चंतो दूरसंठिए वि नियदेससीमम्मि सिग्धं जाएइ, समरुक्कंठिआ मुहडा खलु पवणाओ वि वेगवन्ता हुविरे । बाहुबली भरहेसरस्स सिविराओ नाइदुरे नच्चासण्णे गंगातडम्मि नियं खंधावारं निवेसेइ । अह पच्चूसकालम्मि अण्णमण्णं अइहिणो विव ते भरह-वाहवलिणो मागहेहि संगामसवाय निमंतेइरे । अह बाहुबली रत्तीए सब्बरायाणुमयं परक्कमणे सिंह पिव निय सिंहरहपुत्तं सेणावई कुणेइ, पट्टहथिणो विष अस्स मुद्धम्मि दित्तिमंतो पयावो इव सुव्वण्णमइओ रणपट्टो वाहुबलिणा सयं निवेसिज्जइ । सो रायाणं नमंसिऊण लद्धरणसिक्खाए हरिसिओ अप्पणो आवासं गच्छेइ, वाहुबलीनिवो जुद्धढे अण्णे वि राइणो आदिसित्ता विसज्जेइ, सयं रणथीणं ताणं सामिसासणं चिय सक्कारो एव । भरहचक्कवट्टी वि आयरिओन्ध सुसेणसेणावइणो रायकुमार-नरवइसामन्तरायसंमयं रणदिक्खं पयच्छेइ, सुसेणो सिद्धमन्तं पिव सामिसासणं घेत्तृण चक्कवागो विव पभायं इच्छंतो नियगेहं पयाएइ, भरहेसरो बद्धमउडे रायकुमारे इयरे वि सामन्तराए आहविऊण सपराय अणुसासेइ-'हे महोयंसिणो ? सुहडा ! मन अणुयस्स बाहुबलिस्स रणम्मि अपमत्तेहिं तुम्हेहि अयं सुसेणसेणावई अहं पिर अणुसरियचो. भो भो ! भवंतेहिं महामत्तेहिं हथिणो इव भुयदुम्मया बहवो नरवणो वसंवया कया, वेयड्दगिरिं च अइक्कमित्ता देवेहिं असुरा विव दुज्जया चिलाया विक्कमेहि बाद अक्कन्ता, हन्त ! ते सव्वे जिणिज्जन्तु, जओ तेसुं तक्खसिलाहिवइमाइक्कमेत्तस्स संणिहो न को वि होत्था, एगो वि बाहुबलिणो जेहो पुसो १ सादिनः-अश्वारोहाः । २ वाद्यविशेषः । ३ महौजस्विनः । ५ निजयाहून् । ५ भतिथी इव । ६ मागधैश्चारणैः । ७ महामात्रैः-हस्तिपकैः । For Private And Personal

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246