Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहपहुणो निव्वाणं। सत्तसयाई होत्था, ओहिणाणिसाहूणं नव सहस्साई, केवलणाणधरसमणाणं वीसं सहस्साई, वेउब्धियलद्धिपत्ताणं महप्पाणं साहूणं छसयभहियाइं वीसं सहस्साई, तह वाईणं मणपज्जवणाणीणं च पिहं पिई स-पण्णास-छसयाहिगाणि दुवालससहस्साई आसि, तह य तिहुवणवइणो उसहपहुस्स अणुत्तरविमाणोववाइयाणं महप्पाणं बावीस सहस्साई संजायाई । उसहपहुणो निव्वाणं ।
एवं भयवं आइतित्थयरो ववहारे पयाओ विव धम्मम्मि चउविहं संघ संठवेइ । पवज्जाकालाओ पुचलक्वं खविऊण तओ भयवं अप्पणो मोक्खकालं च जाणिऊण अट्टा वयगिरि अहिगच्छेइ । कमेण विहरंतो स पहू सपरिवारो अहावयसेलं पावेइ, पाविऊण निव्वाणमंदिर-सोवाणं पिव तं गिरि समारोहेइ, तत्थ उसहपहू मुणीण दसहि सहस्सेहि सद्धिं 'चउद्दसभत्तेण तवेण पायवगमणं अणसणं पडिवज्जेइ । तइया पव्वयपालगपुरिसा तह संठियं जगगुरुं णाऊण सिग्यं गंतूण भरहचक्कवट्टिणो विष्णविति । सो भरहनरिंदो पहणो चउविहारपच्चक्खाणं निसमिऊण अंतोपविट्ठसल्लेण विव सोगेण बाहिओ, तओ महंतेण सोगानलेण सज्जो संफुडो सो भरहो 'सिमिसिमायंतो अग्गिसंफासिइतरू जलबिंदुणो विव असूणि मुंचेइ, अंतेउर-परिवारजुओ दुबारदुहपीलिओ भरहो पायचारेण अहावयगिरि पइ णिग्गच्छइ, सो पाएमु ककसे वि कक्करे न गणेइ, जं हरिसेण विव सोगेण वि वेयणा न वेइज्जइ । कक्कर-दण-पाएहितो रत्तधागओ झरंति, तेण तस्स चलण-नास-पद्धई अलत्तयरंजिया विव हवइ, आरोहण-खणेणावि गईए विग्यो मा होज्ज त्ति जाणेहिं उवगामिणो जणे नरिंदो अवगणेइ, सो सिरसंठिए वि आयवत्ते अइतविओ होऊण गच्छेइ, सुहावुट्ठीए वि चिरसंतावो कयाइ न पसमेइ । सोगविहलो सो भरहनरिंदो हत्थावलंबणपरे नियसेवगे मग्गे उच्चएहिं विलगते तरुसाहापज्जतभागे इव अवहत्थेइ, सरियाऽऽयामगामिणी नाविआ तीरतरुणो विव स अग्गेसरे वेत्तियपुरिसे वि वेगेण पच्छा कुणेइ, चित्तं पिव वेगेण गंतुं ऊसुओ सो चक्कवट्टी पए पए खलंतीओ चामरधारिणीओ वि न पइक्खेइ, वेगेण उच्छलिऊण उच्छलिऊण मुहं उरत्थलअप्फालणेहिं गलियं पि मुत्ताहारं महीवई न जाणेइ, उसहपहुम्मि गयचित्तेण पाससंठिए वि गिरिपालगे भुज्जो सामिवुत्तंतं
१ चतुर्दशभक्तेन-षडुपवासैः । २ सिमसिमेति रवं कुर्वन् । ३ भपहस्तयते-अपसारयति ।
For Private And Personal

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246