Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 233
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१२ सिरिउसहनाहचरिए णेसु अज्जावि एसो विही दीसइ । केइ उ 'लद्धभस्सा भत्तीए तं भैप्पं वंदेइरे, तो पहुर्डि भप्पभूसणा ते तावसा जाया, तओ देवा अडावयगिरिणो नव्वं सिहरत्तयं पित्र चिया-थाणत्तए रयणत्यूवत्तयं विहेइरे, तो नंदीसरदीवम्मि सासयपडिमामहूसवं किच्चा इंदसहिया ते देवा नियं नियं थाणं गच्छन्ति । सम्वे इंदा स-स-विमाणेसुं सोहम्माए परिसाए माणवगत्थंभम्मि वट्ट-वहर-समुग्गए सामिदाढाओ निवेसिति, निवेसिऊण निरंतरं ताओ अञ्चिति, तासिं पहावाओ ताणं सइ विजयमंगलाई सिया । अट्ठावयस्स उवरिं भरहकारिओ सिंहनिसज्जाजिणपासाओ भरहनरिंदो य तत्थ पहुसक्कारासण्णभूमियलम्मि जोयणायामं ति-कोससमुस्सयं निव्वाणपासायस्स सप्पहं नामेण सिहनिसज् पासायं वद्धइरयणेण उच्चएहिं रयणपासाणेहिं कारवेइ, तस्स य सामिसमवसरणस्स इव फलिहपाहाणमइआई रश्माई चउरो दाराई जायाई, तत्थ पइदुवारं उभयपासेसुं सिवसिरीणं कोसा विव सोलस रयणचंदणकलसा संति, दुवारे दुवारे रयणमइया सोलह तोरणा सक्खं अभिओ समुभूया पुण्णवल्लीओ बिव संति, दारे दारे पासायदुवारविण्णसिय-पसत्थि-लिविसंणिहाई मंगलकारगाइं सोलस अट्ठमंगलाई संति, तेसु य दुवारेसु चउण्हं दिसिवालाणं पि आइरिआओ सहाओ विव विसाला मुहमंडवा विनंति, तेसिं च चउण्हं मुहमंडवाणं पुरओ मंडवंतम्मि सिरिवल्लीणं पेक्खागेहमंडवा हुंति, तेसिं च पेक्खामंडवाणं मज्झभागेसुं सूरबिंबविडंबिणो वइरमइया अक्खाडगा संति, अक्खाडगे अक्खाडगे य मज्झभागम्मि कमलमज्झे कण्णिगा विव मणोहरं रयणसिंहासणं अस्थि, पइपेक्खामडवपुरओ मणिपीढिआ होइ, तीए य उवरिं रयणसालिणो 'चेइयथूभा भवंति, ताणं च चेइयथूवाणं पुरओ विज्जोइयंऽबरा पच्वेगं च पइदिस महई मणिपीढिआ हवइ, तीए पच्चेअं अवरिं चेइयत्थूम--संमुहीणा सव्वंगं रयणनिम्मिआ पंच धणुहसयमाणा नामेणं उसहा चंदाणणा वारिसेणा वद्धमाणत्ति पल्लंकासणसंठिया मणोहरा नयण-केरव-चंदिमा नंदीसरमहादीवचेइयमझम्मि सासयजिणपडिमा विव पडिमा हवंति, । तेसि च पच्चेग चेइयथूभाणं पुरओ अणग्यमाणिकमइआ विसाला चारुपीढिआ अत्थि, तासिं च पीढिआणं पुरओ पच्चेगं चेइयपायवा, ताणं चेइयतरूणं पुरओ पच्चंग मणिपीढिआओ संति, तागं च पच्चेगं पि उवरि इंदज्झओ धम्मेण दिसिदिसि अहिरोविओ जयत्थंभो विव हवइ, पच्चेगं पि य इंदज्झयाणं च १ लब्धभस्मानः । २ भस्म । ३ विन्यस्त । ४ अक्षवाटा:-प्रेक्षकयोग्यासनानि । ५ चैत्यस्तूपाः । For Private And Personal

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246