Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउ सहजिणीसरस्स सत्तुंजयतित्थमि आगमणं २०५ ली भूपन्यासण्णभूयलं, भहसालवणपभिईणं मज्झाओ एगयमेण वणेण वित्र विसालतणसालिणा तरुखंडेण मंडियं, मूलम्मि पण्णासजोयणवित्थरं, सिहरम्मि दसजोयणाssai अजय सेहं तं गिरिवरं पहू आरोहेइ | तत्थ सेज्जो विसुरासुरविणिम्मिए समवसरणे सव्वजीवहियगरो भगवं अच्छि ऊ देणं कुणे । तया देसणं दिवस्स पहुणो गहीर गिराए गुहोत्थियपडिसदेहिं सो गिरी अणुवयंतो इव विराएइ । अह पढाए पोरिसीए गयाए तिजगणाहो पाउसकालम्मि गए जलहरो बुडीए sa rare विरमे । तओ ठाणाओ उट्ठाय सो देवदेवो देवविनिम्मिए बीयपायारमज्झसंठिए देवच्छंदए निसीएइ । तओ य पढमो सिरिपुंडरीअगणहरो महारायस्स युवराओच्च सामिणो पायपीटम्मि निसीएइ, निसीइत्ता सो गणहरवरो तहच्चिय संठियाए परिसाए भगवओ for धम्मदेसणं विइ, एवं सो वि गणहरो पभायम्मि समीरणो ओसाय - सुहासिंचणं पिव बीयपोरिसीए देसणं देइ । एवं उसहणाहो भवियजी बुवयार हूं धम्मदेसणं कुतो अठावयगिरिम्मि विव तत्थ कंचि कालं चिट्ठेइ । अण्णया जगगुरू अण्ण हिं विहरिउं इच्छंतो गणहर पुंडरीयं तं पुंडरीअं समादिसेइ - महामुणि ! अम्हे इओ अण्णत्थ विहरिजं गच्छिस्सामो, तुमं मुणिकोडिपरिवरिओ एत्थच्चिय गिरिम्मि चिट्ठसु, एत्थ खेत्ताणुभावेण सपरिवारस्त भवओ केवलनाणं खलु उववज्जिस्सइ । तया सो गणहरो तहत्ति सामिणो वयणं पडिवज्जिऊण पणमिऊण य कोडिमुणिगणपरिवरिओ तत्थच्चिय चिट्ठेइ । नाहिणंद जिसो उवेलो वारिही तीरगड्डेसुं रयणोहं पिव तं पुंडरीयगणहरं तत्थ मोत्तणं सपरिवारो अण्णादिं वच्चेइ । सो गणवई उदयायलतडम्मि नक्खतेहिं सद्धिं मयंको वि मुणीहिं समं तत्थ पव्वयम्मि चिट्ठे, तओ सो पुंडरीअगणहरो परमसंवेगरंगरंजिओ मुद्दामहुरगिराए समणगणं एवं भासे । दव्व-भाव संलेहणा पुंडरीगगणहरस्स निव्वाणं । जयाभिलासीणं सीमापज्जत पुढविसाहगं दुग्गं पिव खेत पहावेण सो अयं गिरिराओ सिद्धिनिबंधणं अस्थि, मुत्तीए परमसाहणंतरख्वा संलेहणा वि कायन्वा, सा उ दव्वभावभेण दुविहा होइ, तत्थ सव्वम्माय - महारोग - नियाणाणं सव्वधाऊणं सोसणरूवा दव्वसंलेहणा मया, जो य रागद्दोसमोहाणं कसायाणं भाव-रिऊणं सन्वओ छेओ सा उ भावसंलेहणा जाणियव्वा इअ वोत्तूर्णं सो पुंडरीअगणह रो समण कोडीहिं सह सव्वे सुहुमे य बायरे य अइयारे आलोएइ, अइविमुद्धिनिमित्तं १ सद्योऽपि । २ अवश्यायसुधा० हिमामृत सेकम् । ३ उद्वेलः - उच्छलितः । For Private And Personal

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246