Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१०
सिfreeहनाहचरिए
किं पुणो बहुसो देसणं सुणमाणो भवं ! । महीणाह ! महासागरस्स खोहो, मेरुगिरिणो कंपो, अवणीए उच्चणं, कुलिसस्स कुंठया, 'पेऊसस्स विरसया, ससिणो उन्हया
क्याइ नसिया, तह तुम्ह इमं परिदेवणं असंभावणीअं । नरिंद ! धीरो होसु, अप्पाण जाणेसु, जओ जगत्तय - इक्कधीरस्स तस्स पहुणो णणु तुमं तणओ सि एवं गोत्तबु - ढपुरिसेण वित्र ईदेण पबोहिओ भरहनरिंदो जलं सीयत्तणं पिव साहाविअं धीरिअं धरे ।
उसह जिणनिव्वाणमहसवो
अह सकिदो सामित सैक्कास्वक्खराहरणे सिग्घं आभिओगियदेवे आदिसेइ, तओ देवा सक्कनिद्देसेण णंदणोज्जाणाओ खणेण गोसीसचंदणकट्ठाई समाणेइरे, पुणो ते सुरा इंदादेसेण पुव्वदिसाए पहुदेहस्स निमित्तं गोसीसचंदणेहिं वह चियं समारयंति, तह य इक्खागुकुलजायाणं महरिसीणं कए दाहिणाए दिसाए तंसं चियं विहे - इरे, पुणो य देवा अण्णेसिं अणगाराणं करणं पच्छिमदिसाए चउरंसं चित्रं कुणेइरे ।
अह वासवो खीरसागराओ पुक्खलाब मेहेहिं पिव देवेहिं सिग्घं जलाई 'आणावेइ, तेण य जलेण सक्को भगवओ तणुं हवेइ, तह य गोसीसचंदणरसेहिं विलिंपे, तओ य वासवो हंस चिन्हेण देवदुसेण वत्थेण परमेसरस्स तं सरीरं ढक्के, ढक्किऊ तं परमेहिं दिव्वेहिं माणिक्कभूसणेहिं सव्वओ भूसेइ, अण्णे उ देवा अण्णेसिं णणं पितक्खणं दुव्य भत्तीए तं सव्वं ण्हवणाइयं विरे । तओ अमरा पि पि आणी एहिं तिलोईए सारभूयरयणेहिं सहस्स पुरिसवहणीआओ तिष्णि सिविगाओ कुणेइरे । तओ पुरंदरो सयं चेव सामिणो चलणे पणमिणं पहुदेहं मुद्धम्मि आरोविऊण सिविगामज्झे निक्खिवेइ, अण्णे य देवा इक्खागुर्वसजायाणं सिवपयाऽइहीणं समगाणं सराई तव य अवरए सिविआए परिक्खिवेइरे, तह य अवरे विवहा अण्णेसि अणगाराणं देहे rिee मुद्धेस आरोविऊण तइयाए सिविया निहेरे ।
अह हरी सयं तं जिदिसिविअं उद्धरेइ, अवरे य सुरा अवरेसिं मुणीणं सिवि - आओ घरेइरे । तया एगओ अच्छरासु तालरासगं दिंतीसु, अण्णओ य महुरस संगीयं कुणंतीसु, पुरओ पुरओ देवेसु सोगेण धृवधूमच्छलेण बाहं वसंतीओ इव धूवघडीओ धरतेसु, सुइ देवेसु सिविगोवरिं पुष्पदामाई खिवंतेसु, केसु इ सेसानि
१ पीयूषस्य । २ विलपनम् । ३ धैर्यम् । ४ संस्कारोपस्करानयने । ५ वृत्तां चिताम् । ६ आनाययति । ७ शिवपदातिथीनाम् । ८ बाष्पम् । ९ केषुचित् ।
For Private And Personal

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246