Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहेण सावगाणं भोयणदाणं ।
१९५ तइया वासवो बवेइ- भूवई ! तुमं पुरुसोचमो सि त्ति तुम्ह पत्थणा मुहा न होज्जा तओ इक्कं अंगावयवं दंसिहिस्सामि ति उदीरिऊण सक्को उइयालंकारसालिणि जगगेहिक्कदीविगं अप्पणो अंगुलिं दंसेइ । भरहनरिंदो समुद्दो पुणिमाचंदं पिव वियसंतभासुरज्जुई तं महिंदंगुलिं दणं पमुइअचित्तो जाओ । अह वासवो भगवंतं पणमिश्र नरिंदं सम्माणिऊण तक्खणेण संझाए अब्भं पिव तिरोहिओ होत्था । अह चक्कबट्टी वि वासवो वित्र पहुं पेणिवइऊण चित्तम्मि नियकिच्चाई चितंतो विणीयानयरिं गच्छेइ, तत्थ रयणनिम्मियं सकळंगुलिं ठविऊण भरहनरिंदो अट्टाहियमहसवं कुणेइ, सज्जणाण हि भत्तीए सिणेहे वि य तुल्लं चेव कायव्वं । तओ पभिई इंदत्थंभं समुत्थंभिऊण लोगेहिं इंदमहसवो समाढनो, सो अज्जवि वट्टइ । तओ भयवं नाहिनंदणो भवियपंकयबोहगरो अट्ठावयगिरित्तो अण्णत्थ आइच्चो खेत्ताओ खेत्तरं पिव विहरेइ । भरहेण सावगाणं भोयणदाणं ।
अह भरहनरिंदो सावगे समाहविऊण इमं बवेइ-तुम्हेहिं पइदिणं मईए गेहम्मि भोत्तव्वं. किसिकम्माइयं न विहेयव्वं, किन्तु अपुव्वणाणगहणं कुणमाणेहिं सज्झाणपरेहि अणुदिणं थेयं, भोत्तूण य मज्झ अंतियगएहिं तुम्हेहिं इमं सइ पढणिज्जं जिओ भवं, वहइ भयं, तम्हा मा हगाहि मा इणाहि त्ति । ते समणोवासगा तह ति पडिवज्जिऊण भरहनरिंदस्प अगारम्मि झुंजंति, तह य तं वयणं सज्झायं पिव तप्परा पढेइरे । देवो बिव कामभोगासत्तो पमत्तो सो नरदेवो तस्सद्दसवणेण चिय एवं विचिंतेइ-केण हं जिओ म्हि ? हुँ जाणियं कसाएहि अहं विजिओ, कत्तो मम भयं अत्थि ?, तेहिंतो कसाएहितो एर, तओ पाणिणो मा हणेज्जा, एवं एए विवेगवंता सावगा निच्चमेव सुमराविति, अहो ! मम पमाइत्तगं, अहो ! मम विसयलुद्धया, अहो ! धम्मम्मि वि उदासित्तणं, अहो ! संसाररागिया, अहो ! महापुरिसोइयायार-विवरीयत्तणं, इमाइ चिंताई गंगापवाहो लवणसमुद्दे विव पमायपरम्मि तम्मि खणं धम्मज्झाणं पवढेइ, किन्तु अणाइकालमोहब्भासेण भुज्जो वि भूवो सदाइ-इंदियविसएस पसज्जइ, जओ भोगफलं कम्म अण्णहा काउं को वि न सक्को ।
___ अह अण्णया 'सूयाहिवईहिं भूवई विण्णत्तो, सावगो असावगो वा बहुलत्तणेण नो उवलक्खिज्जइ। भरहो मूअवरे आदिसइ-जं तुम्हे सड्ढा अस्थि, अओ इओ पमिइं परि
१ प्रणिपत्य । २ समुत्तभ्य-ऊर्व कृत्वा । ३ भवान् । ४ सूदाधिपतिभिः-पाचकाध्यक्षः ।
५सुदबरान् ।
For Private And Personal

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246