Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 199
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७८ सिरिउसहनाहचरिप कुद्धो' इअ आसंकिऊण देवेहिं पेखिओ मुणंदानंदणो उच्चएहिं मुढि उक्खेवेइ, तेण मुट्ठिणा सो महामत्तो अंकुसेण गयं कुम्भत्थलम्मि इव चकवहि उरत्थलम्मि ताडेइ । तेण घाएण दंभोलिपारण गिरिव्य भरहेसरो मुच्छाविहलो भूयलम्मि पडेइ, पडतेण तेण सामिणा कुलंगणा इव भूमी कंपेइ, बधुणा बंधवो विव पव्वया वि वेति । मुच्छियं नियजिट्ठभायरं दहणं बाहुबली चिंतेइ-खत्तियाणं वीरवयनिब्बंधम्मि को इमो 'कुहेवागो ?, जहिं नियभायरम्मि एरिसो निग्गहतो विग्गहो होइ, जइ जिहो बंधू न जीवेज्जा ता मज्झ वि जीविएण अळं एवं मणसि कुणभाणो नयणजलेहिं तं सिंचंतो बाहुबली नियं उत्तरिज्जं वीअणीकाऊण तओ भरहं वीऍइ । अह चक्कवट्टी खणेण लद्धसण्णो सुत्तो विव उट्ठाइ, पुरओ य भिच्चं पिव ठिअं बाहुबलिं पासेइ, खणं ते उहे वि बंधवा हिमुद्दा चिटुंति, अहो ! महंताणं पराजओ जओ य वि लज्जाइ सिया । तो चक्कवट्टी किंचि पच्छा अवक्कमेइ 'ओयंसीणं पुरिसाणं इमं हि जुद्धिच्छालक्खणं' । पुणो वि "अज्जो भरहो केणइ जुद्धेण जुज्झिउ इच्छेइ, 'माणिणो जावज्जीवं मणय पि माणं न उज्झंति' । बाहुबलिस्स खलु भाउहच्चाभवो बलतो अवण्णवाओ होहिइ त्ति मण्णेमि, एसो आमरणंते वि नेव विरमिस्सइ इअ जाव खणं बाहुबली चितेइ ताव चक्कवट्टी जमराओ विव दंडं उवादेइ। चक्कवही उक्खित्तेण तेण दंडेण चूलाए अयलो विव सो रेहेइ । ___ अह भरहभूवई उप्पाय-केन्उभमकारणं तं दंडं नहंसि भमाडेइ, सीहजुवा पुच्छदंडेण महीयलं पिव तेण दंडेण बाहुबलि सिरम्मि ताडेइ, सज्झगिरिम्मि अप्फलंतीए जलहिणो वेलाए विव तस्त सिरम्मि चकिणो दंडघारण महंतो सदो होज्जा। चक्कवट्टी दंडेण वाहब लिस्स मत्थय-थिअ-मउडं लोहघणेण अहिगरणीए अवत्थिों लोहं पिव चुण्णेइ । बाहुबलिमुद्धाओ मउड-रयण-खंडाई वायंदोलियरुक्खग्गाओ पुष्फाइं पित्र भूयले पडेइरे, तेण पाएण-बाहुबली खणं मउलियनयणो जाओ, तस्म भयंकरेण निग्योसेण लोगो वि तारिसो जाओ । तओ खणेण बाहबली वि नयणाई उम्मीलिऊण हत्थेण पयंडं लोह दंडं गिण्हेइ, तइया अयं मं किं पाडिस्सइ, कि ममं अप्पाडिस्सइ ति सग्ग-पुढवीहिं जहक्कम सो आसंकिज्जइ, बाहुबलिणो मुट्ठीए सो आयओ लोहदंडो पव्वयस्स अग्गभागत्थिअ-वैम्मिए उरगो विव छज्जइ । अह तक्खसिलावई तं दंडं दूरओ अतंगाऽऽ १ महामात्रो-हस्तिपकः । २ कुस्वभावः । ३ निग्रहान्तः । ५ व्यजनीकृत्य । ५ वीजयति । ६ उभौ। - आर्यः । ८ अधिकरणी-परणइति भाषायाम् । ९ उन्मील्य । १० पाटयिष्यति=विभागं करिष्यति । ११ उत्याटयिव्यति-उन्मूलयिष्यति । १२ वल्मीकः-राफडो। १३ यमाह्वनसंज्ञापटमिव । For Private And Personal

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246