Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८२
सिरिअसहनाहचरिए
झाणानलेण घाइकम्माई डहिऊण संपत्तकेवलनाणो सामिपरिसाए गमिस्सामि' एवं मसि चिंतमाणो बाहुबली पलंबियबाहू रयणपडिमव्व काउसग्गेण तत्थच्चिय चिट्ठे | भरहो तं तारिसं ददरण अध्पणो य कुक्रम्मं वियारिऊण नमिरग्गीवो पुढवि पवेहुं इच्छतो विव होत्था, ईसि उण्हेहिं नयणमूर्हि कोवसेसं चयंतो इव भरहो सख संतरसमुर्ति पित्र बाहुबलिभायरं नमसे, तस्स अहिगुवासणेच्छा पणमंतो भरहो हाऽऽयंसेसु संकंती नाणारूत्रधरो संजाओ, अह भरहनरिंदो बाहुबलिणो गुणत्थु - इपुव्वयं नियावराह - रोगोसहिसरिस - स-निंदं एवं कुणे - 'तुमं घण्णो सि जेण मज्झाणुकंपाए रज्जं चत्त, अहं तु पावो उम्मत्तो अम्हि जेण असंतुट्ठो तुमं उदवित्था | जे ससतिं न जाणेइरे, जे य अनीइं कुणेइरे, जे य लोहेण जिणिज्जंति ताणं धुरंधरो हैं होमि । भवतरुणो वीयं रज्जं ति जे न जाणंति ते अमा, तेर्द्दितो वि अहं अहमयमो, जओ जागमाणो वि अहं न जहामि । तुमं चिय तायस्स पुत्तो, जो तुमं तायपहं अणुगच्छित्था, जइ अहं पि भवारिसो भवाभि तया तस्स पुतो होज्जा' एवं पच्छाता जलेहिं विसायकं उम्मूलित्ता बाहुबलिस्स पुत्तं सोमजसं तस्स रज्जम्मि निवेसे । तओ पभिई ताणं ताणं पुरिसरयणाणं अवयं उपपत्तिकारणं साहा-सय- समाउलो सोमवंसो समुप्पण्णो । तओ सयलपरिवारसहिओ भरहो बाहुवलं पणमित्ता सग्ग-रज्जसिरि-सरिसिं अउज्झापुरिं गच्छे | भयवं बाहुबली मुणी त्रिभूमीओ समुज्भूओ इव गयणाओ ओइण्णो इव तत्थ एगो संचिट्ठइ, झाणिक्कमग्गो नासिगंत वीसंतनयणजुगो निक्कंपो सो मुणी दिसिसाहणसंकू इव सोहर, सो arraव्य देहेण वन्हिकणे इव उण्हे वालुयाकणे विकिरंतं गिम्हवाय - समूह सह, सो सुहज्ज्ञाणसुहामग्गो मुद्धम्मि वि संठियं अग्निकुंडं पित्र गिम्ह- मज्झहदिणयरं च न जाणे, स मत्थयाओ पायवज्जेत जाव गिम्दतावाओ रय - 1-पंकीभूयसेय - जलेर्हि पंकनिगाओ कोलो इव विभाइ, एसो पाउसम्म महाझंझावायानिल - घुण्णियपायवेहिं धाराssसारेहिं गिरी विव मणयं न भिंदिज्जिइ एस विज्जुपाएस निग्घाय- कंपिय- गिरिसिहरे विन काउस्सग्गाओ नावि झाणाओ चलेइ, तस्स चरणजुगं द्विवतवारि - समुप्पण्ण सेवालेर्हि निज्जणगामवौवीसोवाणं व लिपिज्जइ, हेमंतम्मि हिमरूवजायहत्थिमेत्तजलसरियाए वि कम्प्रिघण - डहणुज्जुत्तज्झाणग्गिणा सो मुहं चिट्ठे, हिमद्धतरू 'हेमंतराई कुन्दपुप्फन्त्र बाहुबलिणो धम्मज्झाणं विसेसेण वड्ढई, रणमहिसा महत रुक्खंधे विव सिंगघायपुव्वयं तम्मि खंधकडूयणं विदेइरे, गंडयपसवो १ नखादर्शेषु । २ शूकरः । ३ प्रकम्पित । ४ वेगवधारावृष्टिभिः । ५ बापीसोपानवत् । ६ हेमतरात्रिषु । ७ गण्डकः =गेंढो ।
For Private And Personal

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246