Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 186
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संगामपारंभे जिणिंदपूअणं । पुण्णा उद्या सिन्धं चलंतु । रहीणं हि सस्थासणि-पायाओ नगा इव रहा भंजिहिन्ति, तओ सज्जिया अण्णे रहा अणुगच्छन्तु । पढमेसु आसेसु संतेमुं जुद्धम्मि विग्धो मा होज्ज त्ति आसवाराणं पिट्ठओ सयसो अण्णे आसा गच्छंतु । इक्किक्कं बद्धमउडं नरिंदं वहयो वि इभा अणुजंतु, जं तेसि एगेण इभेण जुद्धं न होई । रणायास-गिम्हउउतवियाणं जंगमपवाओ इव जलवाहिणो महिसा अणुसेणिगं गच्छंतु । चंदस्स कोसोव्य हिमगिरिणो सारं पिव अभिणव-वण-रोहणो-सहीओ वसहेहिं उप्पाडिज्जंतु । एवं संगामम्मि रायनियोगिपुरिसाणं आएससमुभवकोलाहले हिं रणतुरियमहारवो अईव वढेइ । तया समंतओ समुत्थियतुमुलेहिं विस्सं सदमइयं पिच, 'पेखंता. ऽऽउहेहिं च सव्यओ लोहमइयं इव होइ । दिहपुब्विणो विव पुचपुरिसाणं चरित्ताई सुमराविता, वासरिसिव्व उच्चएहि रणनिव्वाहफलं ससंता, नारयरिसिव्व आयरसहिया वीराणां उद्दीवणहं मुहं मुहं उवत्थियपडिसुहडे पसंसमाणा पव्वदिणध्व रणुत्ताला वेयालिया हरिसेण तत्थ पइहत्थिं पइरहं पइतुरंग अणाउलं भमंति । संगामपारंभे जिणिंदपूअणं-- अह बाहुबली सिणाइत्ता देवं अच्चिउं देवालयम्मि वच्चेइ, महंता हि कत्थइ कज्जम्मि न विमुज्झेइरे, तत्थ जम्माभिसेगम्मि वासवो विव सो उसहसामिणो पडिम सुगंधि-जलेण भत्तीए हवेइ, तो कसायरहिओ सो परमसद्धो सद्धाए नियचित्तं पिव दिव्वगंध-कसाइयवस्थेण तं पडिमं लुहेई । तओ पडिमाए दिव्ववसणमइयचोलग रयंतो विव जक्ख कद्दमेण विलेवणं कुणेइ, तो राया कप्पतरुपुप्फमालासरिस-सरस-मुगंधजुत्त-विचित्ताहि पुप्फमालाहि जिणपडिमं समच्चेइ, सोवष्णिय-धवदहणम्मि धूमेहिं नीलुप्पलमइयपूयं विरयंतो इव दिव्वधूवं डहेइ, तओ कय-उत्तरासंगो मयररासित्थिओ आइच्चो पयावं पिव दित्त-दीवगं आरत्तिगं घेत्तूण आरत्ति उत्तारिऊण पणमिऊण कयंजली भत्तिबहुमाणो बाहुबली आइणाहं एवं थुणेइ-'जं सस्स अन्नाणयं जाणिऊण सव्वण्णु ! अहं तुमं थुणेमि तं तु तुमम्मि एसो र्दुव्यारो भत्तिबहुमागो में मुहरेइ, आइमतित्थेसो ! भवारितसियपाणीणं वजपंजरनिभाओ तुम्हकेर पाय-नह-दित्तीओ जयंति, देव ! भवंतचरण-कमलं पेक्खिउं रायहंसव्व १ प्रेखद्-कम्पमानः । २-स्मारयन्तः । ३-व्यासर्षिवत् । ४-वैतालिकाः । ५ स्नपयति । ६ माटि । ७ स्वस्य । ८ दुर्वारः । ९ मुखरयति । For Private And Personal

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246