Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 234
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भरहकारिओ सिंहणिसज्जापासाओ । २१३ पुरओ तिसोवाणा सतोरणा नंदा नाम पुक्खरिणी होइ, सा सच्छ-सीयल जलापुण्णा विचित्तकमलसालिणी मणोहरा दहिमुहपव्वयाहारभूयपुक्खरिणीनिहा भवइ, तस्स सिंहनिसज्जामहाचेइयस्स मज्झमागम्मि महई मणिपीढिआ अस्थि, तीए मणिपीढिआए अवरिं समोसरणस्स विव चित्तरयणमइओ देवच्छंदओ हवइ, तस्स य उवरि अकाले वि संझब्भपडलसिरिं उब्भावितो नाणावण्णवत्थमइओ उल्लोओ हवइ, उल्लोयस्स अब्भतरे पासेसु य वइरमइयंकुसा संति, तह वि उल्लोअसोहा निरंकुसा अस्थि । तेमुं अंकुसेसुं कुंभमाणेहिं आमलगव्य थूलेहिं मुत्ताहलेहिं निम्मिया मुहाधारोवमा हारा अवलंबमाणा संति, हारपज्जतेसु य विमला मणिमालिआ तेलुक-मणि-खाणीणं आइरिआ वण्णिगा विव छज्जन्ते, मणिमालाणं अंतभागेसं अमला वइरमालिआओ सहीओ विव पहाभुएहिं परुप्परं आलिंगतीभो सोहेहरे चेइअभित्तीसुं च चित्तमणिमइओ गंवक्खा नियपहा-पडलेहिं जाय-तिरक्करिणीओ विव संति, तेसु य डज्झमाणाऽगरु- धूमत्थोमा तस्स गिरिणो नंदुभूय-चूला-भमप्पया सोहंते । तत्थ देवच्छंदम्मि निय-निय-संठाण-माण-वण्णधराओ सेलेसिज्झाणवहिणो पच्चक्खं सामिणो विव उसहजिणिंदपमुहाणं अरिहंताणं निम्मलाओ चउवीसं पि रयणपडिमाओ निम्मविऊण ठवेइरे, तत्थ सोलस पडिमाओ सवण्णनिष्फण्णाओ, उभे सामरयणमइआओ, दोणि फलिह-निप्पण्णाओ, दुवे 'वेडजरयणनिम्मिआओ, दो "सोणपाहाणजायाओ एवं चउव्वीसजिणपडिमाओ तत्थ संति । सव्वासि पि ताणं अरिहंतपडिमाण अंकरयणमइआ ‘लोहियक्खमणिपडिसेगा नहा विज्नंति, नाहि-केसपज्जतभूमि- जीहा- तालु-सिरिवच्छ-चुच्चुअं हत्थपायस्स य तलाई रत्तमुवण्ण-णिप्फण्णाई संति, पम्हाई नयणतारामओ भंसूई भुमयालोमाई केसा य रिटरयणमइयाई, ओट्टा य विममइआ संति, दंता फलिहमइआ, "सीसघडीओ वइरमइआओ, नासिगा अभंतरलोहियक्खपडिसेगा सुवण्णनिप्फण्णा, दिदीओ लोहियक्ख--पडिसेग-पंतभागाओ अंकरयणनिम्मिआओ त्ति अणेगमणिमइआओ पडिमाओ पयासेइरे । तासि "पिट्ठीए पच्चेगं इक्विका रयणनिम्मिआ जहारिहमाण-सालिणी छत्तधारपडिमा मुत्ता-पवालजालंकियं कोरंटगपुप्फदामगं फलिहमणिमइअदंडं सेयायवतं १ वर्णिकाः-वानगी । २ गवाक्षाः वातायनानि । ३ जाततिरस्करिण्यः-सञ्जातयवनिकाः । ४ 'धूमस्तोमा:धूमसमूहाः । ५ नवोद्भूतचूडाभ्रमपदाः। ६ वैडूर्यम्-नीलवर्णमणिः। ७ शोणपाषाणजाते-रक्तवर्णमणिजाते। ८ लोहिताक्षमणिप्रतिसेकाः-लोहिताक्षमणिमय-नखाधस्तनभागाः । ९ चूचुकः-स्तनाप्रभागः। १० श्मश्रुणि, भ्रुवो रोमाणि । ११ शीर्षघटयः- मस्तकहड्डिकाः। १२ अभ्यन्तरलोहिताक्षमण्याभासिता । १३ पृष्ठभागे। ११ श्वेतातपत्रम्-वेतच्छत्रम्। For Private And Personal

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246