Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बाहुबलिणो जुद्धसज्जियनरे पासमाणस्स सुवेगस्स विणीआए आगमणं ।
१५७
वंताई तुरियाई पिव पयाणेसुं पणाइणो कवयाइवहणाय अरण्णाओ उट्टे आणएइरे, केई सबाण-सरहिणो ससिरक्ख-कवयाइं च नेआइआ सिद्धते इव अच्चंत दिढीकुणेइरे, केवि गंधब्वभवणाई पिव महंतीओ जवणियाओ पडकुडीओ य वितणिऊण खणं आलोयंति, बाहुबलिनरिदम्मि भत्ता सव्वे जणा जाणवया अवि मिहो फद्धाए इव संगामे सज्जीवंति, तत्थ अत्तजणेण जो रणुम्मुहो को वि निवारिज्जइ अणेत्तस्सेव तस्स नरिंदम्मि भत्ति-पहाणो सो कुप्पेइ, अणुरागेण पाणेहिं पि रण्णो पियं काउं इच्छंताणं जणाणं एवं आरंभं पहम्मि वच्चंतो सो सुवेगो पासेइ । लोगम्मि तं जुद्धकहं सोच्चा दट्टण य पव्वयवासिनरिंदा अवि अबीयभत्तिमाणियाए बाहुबलिरायाणं मिलंति, गोवालसदेण गावीओ इव गिरिवासिनिवाणं गोसिंग-नाएण निकुंजेहितो सहस्ससो चिलाया धावेइरे। केई भडा वग्यपुच्छछल्लीए, केयण मऊरपिंछेहि, केवि लयाहिं कुन्तले वेगेण बंधेइरे । केइ अहितयाए केयण तरुतयाए के वि गोहाछल्लीए मिगचम्ममइयपरिहाणं बंधिति । पाहाणहत्था धणुहहत्था पवंगा इव उप्पवमाणा ते सामिभत्ततुरंगुब्ब नियसामि परिवरेइरे । भरह-अक्खोहिणी-चुण्णणेण चिराओ बाहुबलिपसायावक्कयं अज्ज देमो त्ति ताणं भडाणं गिराओ हवंति । ताणं पि एवं 'ससंरंभ आरंभं पासंतो विवेगवंतो सुवेगो चिंतेइ-अहो ! बाहुबलिनिवाऽऽहीणा देसवासिणो एए रणकम्मम्मि नियपिउसंबंधिवरेणेव तुवरिन्ति, बाहुबलि-सेणाए पुव्वं संगामिच्छवो एए चिलाया अवि आगयं अम्हकेरबलं हेतुं ऊसहेइरे, तं कं पि जणं न पासेमि जो जुद्धढे न सज्जेइ, सो को वि इह न विज्जइ जो बाहुबलिम्मि रत्तो न सिया । अहो ! बहलीदेसे किसीवला वि सूरा नियसामिभत्ता य संति । तं किं देससहावो अहवा बाहुबलिनरिंदस्स गुणो कयाइ सामंताइणो पाइका 'वेयणकिणिआ होन्तु, किंतु इमस्स बाहबलिणो गुणकिणिआ समग्गा वि भूमी पाइक्कीभूया अस्थि । लहुयमस्स सिरियाहुबलिसइण्णस्स अग्गओ अग्गिणो तिणसमूहमिव बहुवि पि चक्कवट्टिसेणं लहुविं मण्णेमि, किंच इमस्स महावीरस्स बाहुबलिस्स पुरओ सरहँस्स कलहं पिव चक्कवटि पि अहो ! ऊणं संकेमि, भूमीए चक्कवट्टि चिय, सग्गे उ सक्को एव ओयंसी पसिद्धो अत्थि, परंतु ताणं अंतोवट्टी अहिगो वा बाहुबली नज्जइ । इमस्स चवेडाघायमेत्तेण वि चक्करद्विणो तं चक्कं पि इंदस्स य तं वज्ज पि विहेलं चिय मण्णेमि । अहो ! जं अम्हेहि बलवंतो बाहुवली विरोहिओ कओ, तं रिच्छो किल कण्णे गहिओ, मुट्ठीए किल महासप्पो
१ नैयायिकाः । २ अनाप्तस्येव । ३ नादेन । लतागृहेभ्यः । ४ अक्षौहिणी-महतीसेना । ५ अवक्रयम्
बदलो । ६ साटोपम् । ७ वेतनकीताः । ८ शरभस्याष्टापदस्य पुरो कलभमिव । १ चपेटा०। १० विफलमेव ।
For Private And Personal

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246