Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 225
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०४ सिरिउसहनाहरिए चिए विव मगहलोगे तवपरे कुणंतो, दिवायरो पउमकोसे इत्र कासीदेसजणे विया. संतो, निसाणाहो अण्णवे विव दसण्णदेसनिवासिणो आणंदयंतो, मुच्छिए विव चेदीदेसमाणवे देसणासुहाए 'चेयंतो, वच्छयरेहिं पिव मालवदेसनिवासीहिं धम्मधुरं वाहितो, पावविवत्तिणासाओ गुज्जरनरे देवे विव कुणंतो, वेज्जो विव सोरट्ठदेसवासिणो पसस्थभावजुत्ते समायरंतो कमेण सत्तुंजयं गच्छेइ । उसहपहुणो सत्तुंजयतित्थम्मि आगमणं । तं च गिरिवरं वण्णेइ-कत्थइ रुप्पसिलाचएहिं वइदेसिभं वेयहढं पिव, कत्थ वि मुवण्णपाहाणोच्चएहिं आहरियं मेरुणो तडं पिव, कत्थ य रयणखाणीहिं अवरं रयणायलं पिव, कत्थ वि ओसहीहिं थाणंतर-थिअं हिमगिरि पिव, निरंतरसंसत्तजलहरेहिं परिहियचोलगं पित्र, निझरजलेहिं खंधाऽवलंविरुत्तरियं पिव, दिवहम्मि सिहरसमीवहिएण सूरेण धरियमउडं पिव, रत्तीए य मयंकेण चंदणरसतिलकचिन्हं पिव, गयणपज्जंतठिएहिं सिहरेहिं सहस्समुद्धं पिव, तुंगेहिं तालमहीरुहे हिं अणेगबाहुदंड पिव, नालिएरवणखंडेसुं उच्चएहिं पक्कपिंगलंबीसुं नियावच्चभमाओ वेगुप्पडत-पवंगमसंकुलं, उक्कण्णेहिं हरिणेहिं अंब-फला वचयपसत्त-सोरहवासिहरिणीनयणाणं आयण्णिज्जमाण-महुरगाणं, वियसिय सूइमिसेण संजायपलिएहिं पिव जरंत-केअगीरुक्खेहि भरिय-उबरियणभूमि, ठाणे ठाणे "सिरिखंडदव-पंडहिं सिंदुवारतरूहिं उच्चएहिं कय-सम्बंग-मंगलतिलगावलि पिव, साहासंठियसाहामिग-णंगूल-जडिली-कएहिं चिंचादुमेहिं पलक्ख-णग्गोह-पायवाणुकारं, अच्चब्भुय-नियवित्थार-संपयाए पमुइएहिं पिव निच्चं रोमंचियफलेहि फणसेहिं उबसोहियं, अमावस्स-राइ-तम-सरिसेहि सेलुतरूहि आहरिय-अंजणगिरिचूलाहि पिव रेडियं, सुगचंचुन्य रत्तकुसुम-समिद्धीहि 'किंसुअरुक्खेहिं कुंकुम-थासगेहिं महागयं पिव सोहमाणं, कत्थवि दक्खाभवं कत्थ वि खज्जूरभवं कत्थइ तालभवं मज्जं पिवंतेहिं सबरीजणेहि निबद्धगोडीयं, अक्खलंताऽऽइच्चकिरणवाणाणं पि अभेज्जेहिं तंबूलीवणमंडवेहि सण्णाह पिव धरतं, तत्थ महातरूणं तलम्मि अल्ल-दुव्बंकुरासायणपसण्णहरिणबुंदेहिं किज्जमाजैवग्गोलणं, चिरं सहयारफलासायणनिमग्ग-चंचुपुडेहिं जच्चवेरुलिएहिं पिव निरंतरेहिं सुगेहिं मंडियं, केयइ-चंपगाऽसोग-कलंब-बउलुब्भवेहिं पवणुदधुणिएहि परागेहिं रेयस्सल-सिलायलं, पहिय-सत्थ-अप्फालिज्जमाण-नालिएरीफलजलेण अभिओ पंकि १ चेतयन् । २ उत्तरीयम्-उपरितनवस्त्रम् । ३ °फलगुच्छेषु । ४ सूचिमिषेण-शलिकाव्याजेन । ५ श्रीखण्डद्रववत्-चन्दनद्रववत् । ६ शाखामृग-लागूल जटिलीकृतैः । ७ चिञ्चा-अम्लिकतरुः, प्लक्षः। ८ शैलु:लेष्मनाशकतरुः । ९ किंशुकः-पलाशः । १० रोमन्धनम्-वागोलवू । ११ रजस्वल-रजोयुक्त । For Private And Personal

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246