Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 189
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६८ सिरिउस नाहचरिए अद्धचंदसरिसलोहमइय- वेसर - खुरेहिं भिदंता, पाइक्काणं वज्जपेण्हिचरणेहिं चुण्णंता, खरेहिं खुरप्पसरिसेहिं महिसवसह - खुरेहिं खंडता, मोग्गरनिहेहिं हस्थिपाएहिं मेइणि चुण्णमाणा, अंधयारसहोयरेहिं रएहिं गयणं ढक्कंता, दिणयर - किरणसरिसेहिं च सत्थSत्थे िपयासंता, भ्रूण नियभारेण कुम्मपि किलिसंता, महावराहस्स समुण्णयं दाढं नामंता, नागरास्स फणाऽऽडोवं गाढं सिढिलिता, निहिले विदिसिगदे कुज्जी-कुणता, उच्चएहिं सिंहणाएहिं बम्हंडभायणं नादंता, पयंड-कर- फोडणपणा एहिं च फोडिता, सिद्धेहिं झयलेछ हिं उबलक्खित्ता उवलक्खित्ता महोयंसिणो सुहट्टा पडिवीरे नामग्गहण - पुव्त्रयं वयंता, अहिमाण - सत्तसालिणो सुहडा अण्णुष्णं आहविता दुहं सेण्णाणं अग्गसइण्णसुहडा अग्ग सेण्णसुहडेहिं सह मिलेइरे । 1 जुद्धनिवारण देवाणं आगमणं । जलजंतुणो जलजंतूणं पिव हत्थारोहा हत्थारोहाणं, तरंगा तरंगाणं पित्र आसवारा आसवाराणं, वायवो वाऊणं पित्र रहिणो रहीणं, गिरिणो गिरीणं पिवपत्तिणो पत्तीणं कुंतस्स कुंतं असिणो असिं मोग्गरस्स मोग्गरं दंडस्स दंडं च मेलविंता अमरिसेण जाव ढुक्केइरे, तात्र गयणम्मि तेलुक्कविणाससंकाए संभंता देवा समागच्छति । नियत्राहूणं पिव भरबाहुबली को अयं संघरिसुति विमरिसमाणा ते देवा दुहं सेणिगे एवं वयंति - 'जाव तुम्हाणं मणंसिणो सामिणो बोहावेमो ताव hes न जुज्झियन्वं' एत्थ उस सामिणो आणा सिया । एवं देवाणं वयणं सोच्चा तिजगभत्तणो आणाए चित्त - लिहिया वित्र उभए वि सव्वे व ते सेणिगा तहेव चिट्ठेति । तहट्टिया ते सेणिगा 'इमे देवा किं बाहुबलिणो संतिआ ? किं वा भरहस्स 'संतिआ' ? एवं चितन्ति । संपइ कज्जं न विणस्सेज्ज लोगस्स य भ होउ चि त्राणा ते गिव्वाणा पुत्रं भरहचक्कवहिं समुत्रागच्छेति । जयसु जयसु त्ति आसिसं दाऊण पित्रा देवा जुत्ति- जुत्तेण वयणेण मंतिणो इव वयंति - ' नरदेव ! देवराएण असुरा इव छक्खंडभरह खित्तम्मि तुमए सव्वभ भूवा विजिआ, राईद ! तुम्ह परक्कमेण तेण य तेसुं रामं मिगेसु सरहस्त चित्र पडिमल्लो न कोवि सिया, महिए हिं जलकुंभेहिं मक्खणसद्धाविव तेहिं णूणं भवंतस्स रणसद्धा न हि पुण्णा जाया, तओ तुमe अप्पणी बीएण भाउणा सह जुद्धं आरद्धं एयं स - हत्थेण स - इत्थस्सेव ताडणं, Acharya Shri Kailashsagarsuri Gyanmandir १ पाष्णिः - पगनी पानी । २ शस्त्रास्त्रः । ३ फणाटोपम् । ४ उपस्थिता भवन्ति । ५ विमृशन्तो-विचारयन्तः । ६ सत्काः - संबन्धिनः । ७ आशीर्वादम् । For Private And Personal

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246