Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 208
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उसहसामिणो अइसया । धम्मो मुणिो, जिणिदकहिओ सो धम्मो कविलस्स चक्कवायस्स जोण्डा इव, उलूगस्स 'दिवामुहं पिच पहीणभागधेयस्स रोगिणो 'भेसयं पिव, वायरोगिणो सीयलं पिच, छागस्स घणागमो विव न रुइओ । तो सो कविलो धम्मंतरं सुणिउं अहिलासी इओ तो दिढि खिवंतो सामिसीसेहितो विलक्खणं मरीई पेक्खेइ, सो धम्मतरगहणिच्छाए सामिसगासाओ कइगवालगो धणइढावणाओ दलिदहट्ट पिव मरीई उवागच्छेइ, तेण कविलेण धम्म पुटो मरोई वएइ-इह धम्मो नत्थि, जइ तुमं धम्मत्थी तया सामिणो समीवं गच्छाहि । सो भुज्नो उसहसामिपायसमीवं गच्छेइ, पुणो तत्थ तहेव तं धम्म सुणेई। तह वि नियकम्मदूसियस्स अस्स पहुभासियधम्मो न हि रोएइ, वरागस्स चायगस्स संपुण्णसरेणावि किं !, भुजो सो मरीइणो समीवं आगंतण इअ वएइतुम्ह समीचम्मि जारिसो वि तारिसो वि धम्मो किं न अस्थि !, धम्मरहियं वयं किं होज्जा ! । एवं सोच्चा मरीई चिंतेइ-को वि अयं ममाणुख्यो, अहो दइव्वेण सरिसाणं अयं जोगो चिरेण जाओ, सोज्जरहिस्स मज्झ सहिज्जो अत्यु, इ. विचिंतिऊण सो एवं वएइ-'नत्य वि धम्मो अत्वि, एत्व वि यमो अलि, अणेण एक्केण दुब्भासियवयणेणावि मरीई अप्पणो कोडाकोडिसागरुखमपमा उकडं संसारं उवज्जेइ । सो कविलं दिक्खेइ स-सहायगं च कुणेई, तो य पभिई परिव्यायग-पाखंडं होत्था। उसहमामिणो अइसया। ___अह सिरि उसहसामिणो विहाराऽइसया वणिज्जंति-गामागर-पुर-दोणमुहपट्टण-मडंवाऽऽपम-खेडप्पमुहसंनिसेहिं परिघुग्ण महियलं विहरमाणो वसहनाहो पाउस-समय जलहरो विव चउसु दिसामु पणवीसाहिगनोयणसय रोगाणं खएण तावसमणेण य जणाणं अणुगिण्हमाणो, पयंग-मृसग-मुगप्पमुह-खुद्दजंतुगण-कय-उवदवाणं निवारण अगीईओ भूवालो बिव सव्वाओ पयाओ सुहावितो 'नेमित्तिआणं सासयाणं च वेराणं पसमाओ, तमहरणाओ रवी विव पाणिगणे पीणमाणो जह पुव्वं सबसोक्खकारि-ववहार-मग्गपवट्टीए आणंद वित्था, तह अहुणा सयो वि अमारिपउत्तीए पयाओ आगंदयंतो, ओसढेण अजिण्णाऽइखुहाओ विव नियपहावेण जगस्सावि अइवुट्टि-अणावुट्ठीओ अवसारितो, अंतसल्लव्य अवगच्छतम्मि सचक्क-परचक्क भयम्मि अच्चंतसंतुटुजणवएहिं किज्जमाणागममहसवो, रक्खसाओ मंतजाणगपुरिसो विव सव्व-संहारग-घोरदुभिक्खाओ जगं रक्खंतो, अओ च्चिय 'भिसं जणेहिं थुणिज्जमाणो अणंतं अंतो असंमायं केवलणाणजोई बाहिरभूयं पिव जियमायंडमंडलं भाम १ दिवामुखम् -प्रभातम् । २ भैषज-औषधम् । ३ क्रयि कबालकः । १ सहायकरः । ५ उत्कटम्विस्तीर्णम् । ६ नैमित्तिकानाम् । • शाश्वतानां च ! ८ भृशम् । For Private And Personal

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246