Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहजिणीसरकहियभावितित्थयराणं सरूवं । जिजिंदागमणसमायारो तत्थ अणिलेहिं पिव 'तुरिएहि निउत्तपुरिसेहिं समेच्च भरहेसरस्स निवेइओ, भरहनरिंदो तागं पुव्वपमाणं पारितोसियं देइ, जओ कप्पतरू दिणे दिणे दितो वि न हि झिज्जाइ । स भरहो चक्की अट्ठावयगिरिम्मि समवसरियं सामि उवेच्च पयक्खिणं किच्चा नमंसिऊण एवं थुणेइ-जगवइ ! अबुहो विहं तुव पहावाओ तुम थुणेमि, जो मयंक पासंताणं मंदा वि दिट्ठी निम्मला होइ । सामि ! मोहंधयार-निम्मग्ग-जगपयासदी ग ! तुम्ह गयणं पिव अगंतं केवलनाणं जयइ, नाह ! पमायनिहानिमग्गाणं मारिसागं पुरिसाणं वोहकज्जेण अक्को विव तुमं पुंगरुत्तं गयागयं कुणेसि, सामि ! जम्म-लक्खुवज्जियं कम्मं तुव आलोगणेण विलिज्जइ, कालेण हि 'थिण्णीभूयं पि घयं अग्गिणा दवेज्जा, एगंतसुसमाओ वि मुसमदूसमकालो वि सोहणयमो, जत्थ कप्पदुहितो वि विसिह फलदायगो तुमं समुप्पण्णो सि । समग्ग-भुवणीसर ! जह रण्णा गामेहितो भुवणेहितो निया नयरी पैगरिसिज्जइ तह तुमए इमं भुवणं भूसि, पिया माया गुरु सामी सव्वे वि जं न कुणेइरे, तं तुम इक्कोवि अणेगीभूय विव हियं विहेसि,
निसा निसागरेणेव, हंसेणेव महासरो । वयणं तिलगेणेव, सोहए भुवणं तए । ___ इअ विणयसंपण्णो भरहेसरो जहविहि भगवंतं थुणिऊण पणमिऊण य जहद्वाणं निसीएइ ।
भगवन्तं पद भरहनरवइणो पुच्छा, ।
भगवं आजोयण गामिणीए नर-तिरिअ-सुरलोग-भासासंवाइणीए गिराए वीसोवयारस्स कए देसणं विहेइ, देसणाविरईए भरहेसरो पहुं नच्चा रोमंचिअदेहो कयंजली एवं विण्णवेइ–नाह ! इह भरहभूमीए जह तुम्हे विस्सहियगरा तह अण्णे धम्मचक्कवहिणो य कई भविस्सन्ति, ताणं च नयरं गोत्तं मायापियरे नाम आउसं वण्णं माणं अंतरं दिक्खा-गइणो य मज्झ कहिज् माह ।
___ अह पहू आइक्खइ-एयम्मि भरहक्खेतम्मि अवरे तेवीसं तित्थयरा एगारह य चक्कवट्टिणो होहिरे, तत्थ वीसइम-वावीसइमतित्थयरा गोयमनोत्तसमुब्भवा अण्णे य बावीस जिणेसरा कासवगोत्तिणो जाणियचा, सव्वे जिणवरा निधाणगामिणो हुति ।
१ स्वरितैः । २ क्षीयते । ३ वारंवारम् । १ स्त्यानीभूतम्-धनीभूतम् । ५ प्रकृष्यते । । भाचण्टे ।
For Private And Personal

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246