Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहयरिए वयंति, अहो ! तं किं एयं ?, हुं चिरेण हि मए जाणिभं को हि वयगरिहाणं कणिहाणं बंधूणं नमुक्कारं कुणेऊन ति माणो चेव गेओ, तं माणगयं निम्भरं आरूढो म्हि तेण तिजगगुरुणो तस्स सामिणो चिरं सेवाकारगस्स वि मम जलंमि 'कुलीरस्स तरणं पित्र विवेगो न होत्था, जं पुवं पडिवण्णबएसु महप्पेसु नियभाऊसुं एए कणि त्ति चितिऊण मम तेसुं वंदणेच्छा न होत्था, इयाणि पि गंतूण ते महामुणिणो वंदिस्सं ति वियारिऊण स महसत्तो पायं उक्खेवइ, तइया तम्मि चिय पयम्मि लया-' वल्लिब्ब सव्वओ घाइकम्मेसुं तुटिएमुं तस्स केवलनाणं उप्पज्जेइं, अह सो उप्पण्णकेवलणाण दसणो सोम्मदसणो ससी रविणो इस सामिणो अंतिगं गच्छेइ, तत्थ तित्थयरस्स पयक्खिणं काऊण तित्थं च नमंसिऊग जगवंदणिज्जो पुण्णपदण्गो अह सो बाहुबली महामुगी केवलिपरिसाए उपविसेइ
पयक्खिणं तित्थवई विहाय, तित्थं नमित्ता य तिलोगज्जो । महामुणी केवलिणो सहाए तिण्णपणो अह सो निसण्णो ॥१॥ नरवइबाहुबलिस्स वि संगामो संजमो य झाणं च ।
निक्कंपभावजुत्तं केवलनाणं च पंचमए ॥२॥ इअ सिरितवागच्छाहिवइ-सिरिकयवप्पमुहाणेगतित्थोद्धारग सासणयहावग--आबालबंभयारिसूरीसरसेहरायरिय-विजयनेमिसूरीसरपट्टालंकार-समयण्णु-संतमुत्ति-बच्छल्लवारिहि
आइरिय-विजयविण्णाणसूरीसरपट्टधर--सिद्धतमहोदहि-पाइअभासाविसारय-विजयकत्थूरसूरिविरइए महापुरिसचरिए पढमवग्गम्मि बाहुबलिसंगाम-पव्वजाकेवलणाणवण्णणरूवो पंचमो
उद्देसो सम्मत्तो। १ गजः । २ कर्कटस्य-करचलो ।
-**
For Private And Personal

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246