Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मरइनरिदक्य- उसाहजिणीसरथुई ।
१९३
निबद्धंजली भरहो एवं थुई आरभेइ - "सामि ! मारिसेहिं तव थवणं कलसेहिं अंभो-हिणो माणसरिसं चेव, तहवि निरंकुसो हं भत्तीए तुमं थुणिस्सं, पहो ! जह दीवस्स 'संपक्काओ वट्टीओ वि दीवत्तणं पावेई तह तुमं औसिया भविणो तुमए तुल्ला हवंति मत्त - इंदिय - गइंद मैयहरणोसढं मग्गसासणं तुव सासणं विजयइ, तिहुवणेसर ! घाइकम्माई हंतृणं जं सेसकम्माई उक्खिसि तं तु तिहुवणाणुग्गहणहँ
मि, वि ! तुम्ह चलणलग्गा भविणो गरुलपक्खमज्झगया जणा समुहं पिव भवसमुदं लंघेरे, अणतकल्लाण ु मोल्लासणदोहलं जग महा- मोहनिद्दा- पंच्चूस - सरिसं तुम्ह दंसणं जय, तुम्ह पाय-पंकय-फरिसाओ पाणीणं कम्माई दौरिज्जंति, जओ चंदमय करणेहिं पि दंतिदंता फुडन्ति हि जगनाह ! जह वारिहरस्स वुट्टी मयंकस्स य चंदिमा तह तुम्हाणं पसाओ वि सव्वेसिं साधारणो चेव, " एवं उसहणाहं थुणिऊण पण मत्ता य भरदेसरो सामाणियसुरोव्व ईदस्स पिही निसीएइ, देवाणं पिट्टओ अवरे नरा निसीएइरे, नराणं पच्छा नारीओ उट्टि एवं चिति । इत्थं पढमत्रप्प - मज्झमि चव्विहो संघो अणवज्जे सिरिजिणसासणे चउव्विहो धम्मो इव चिट्ठे, बीयपायारम्मि विरोहिणो वि मिहो सोयरा विव ससिणेहा सहरिसा तिरिआ चिट्ठति, तइयपायारम्मि समुवगया नरिंदपहाणं देणारवणुक्कष्णा गय-तुरंगाइ - वाहणपरंपरा चिठ्ठति ।
तिहुवणसामी सव्वभासाणुगामि-मेह निग्घोसगहीर - गिराए धम्मदेसणं विहेइ, तइया हरिसेण जिणदेणं सुणमाणा तिरिअ नरामरा अच्चतभारविमुक्का इव संपत्तपिया विव कयाभिसेयकलाणा व झाणद्रिय व्व अहमिंदत्तणं पत्ता इव परं बम्हपयं गया इव संजाया । देसणाज्जेते भरहनरिंदो नहियमहव्वए नियभाउणो निरिक्खिऊण जायमण संतावो मर्णसि एवं चिंतेइ एएसि बंधूणं रज्जं गिण्हमाणेण भरसयरोगिणा वित्र निरंतरं अतित्तमणे हा ! मए कार्य 2, भोगफलं इमं लच्छि अण्णेसिं पिदितो म्हि तं च दाणं मम मूहस्स मध्यम्पि यं विनफलमेव । कागो वि कागे आविऊण अण्णा दाऊण उपजीवेद, अहं तु काहिंयो विहीणो, जओ बंधुणो विणा भोगे भुंजामि | सुज्जो वि मम पुण्णोदरहिं जह पुणो इमे दिज्जमाणे भोगे मास - खवणया साहवो भिक्खं दिव गिण्हेज्जा तया वरं एवं आलोइऊण भरहो जगगुरुणोपायमूलम्मि गंतॄण रइयंजली निबंधु भोगाय विते । तया उराहणाहो
१ सम्पर्कात् । २ आश्रिताः । ३ 'भदहरणौषवम् । ४ दोहदम् । ५ प्रत्यूषसदृशम् - प्रभातसमम् । ६ दीर्यते । ७ अनवद्ये निष्पापे । ८ भस्मनि ।
२५
For Private And Personal

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246