Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१४
सिरिउसहनाहचरिए
धरंती चिट्ठइ, पच्चेगं तासि पडिमाणं उभेसुं पासेसु उक्खित्तमणिचामराओ रयणमइआओ दुण्णि चामरधारपडिमाओ संति, पच्चेगं भगवंतपडिमाणं पुरओ नाग-जक्ख-भूय कुंडधाराणं दुण्णि दुण्णि पडिमाओ हुति, ताओ सव्वंगं उज्जलाओ रयणमइआओ कयंजलीओ पच्चक्खा उवविट्ठा नागाइदेवा इव विरायति । देवच्छंदम्मि निम्मलाओ चउवीसं रयणघंटाओ, संखित्ताइच्चबिंबसरिच्छा माणिक्कदप्पणा, हेमनिम्मियाओ ठाणसंठियदीविगाओ तह रयण करंडगा सरियाऽऽववटुला चंगा पुप्फचंगेरिआ, 'लोमहत्थपडलीओ, विभूसणकरंडगा, हेमनिष्फण्णधूवदहणगाई, आरत्तिगाणि रयणमंगलदीवा रैयणभिंगारगा मणोहररयणथालाई सुवण्णपत्ताई रयणचंदणकलसा रयणसीहासणाई, रयणमइअ-अट्ठमंगलाई, हेममइअ -तेल्लसमुग्गया, हेममइयाई धूवभंडाई, हेममइआ उप्पलहत्थगा, एयाई सिरिमंताणं अरिहंताणं चउवीसाए तित्थयराणं पुरओ हवंति । इअ णाणारयणमयं, तेलुक्के वि अइसुंदरं, मुत्तिमंतेण धम्मेण विव चंदकंतमणिमइयवप्पेण सोहियं तं चेइअं भरहनरिंदस्स आणातुल्लसमए कलाविउणा तेण वड्ढइरयणेण जहविर्हि विहिज्जइ, तं च एरिसं ईहामिग-वसह-मगर--तुरंग-- नर--किंनर-विहंगम वालग-रुरु सरह-चमर-गयाइ-विविहचित्तकम्मेहिं उवसोहियं, बहु-तरुज्जाणं पिव वणलया-पउमलयाहिं विचित्तब्भुयभंगियं, रयणथंभसमाउलं, गयणगंगातरंगेहिं पिव पडागाहिं मणोरम, उण्णएहिं सुवण्णमइअज्झयदंडेहि दंतुरं पिव, निरंतरपसरतेहिं झयसंथिअ-किंकिणीसदेहिं खेयर-इत्थी-चूद-- रसणा--दाम-झुणिविडंबगं, उवरिं विसालकंतिसालिणा पउमरागमणिकुंभेण माणिक्केण अंगुलीय. मिव विरायमाणं, अंसहिं कत्थइ पल्लवियं पिव, कत्थइ संवम्मियं पिव, कत्थई रोमचियं पिव, कत्थइ लित्तं पिव, कत्थ वि गोसीसचंदणरसमइयथासगलंछियं अइसुसिलिह-संधित्तणेण एगपाहाणेण निम्भियं पिव, अच्छराहि मेरुगिरिव्व चेट्ठा-वेइचित्त--चारूहि माणिक- सालभंजीहिं अहिट्ठिय-"नियंबभागं, उभेसुं दुवारदेसे सुं चंदणदवलित्तेहिं दोहिं कुंभेहिं थलसमुप्पण्णपुंडरीएहि पिव अंकिय, तिरिअ- बद्धावलंबिएहिं धृविएहिं दामेहि रमणीअं, तलम्मि पंचवण्णकुसुमेहि 'रैइयपगरं, अँउणानईए कलिन्दगिरि पिव निरंतरेहि कप्पुरागरुकत्थूरीधूवधूमेहिं अहोणिसं पलाविज्जमाण, देवलोगाओ आगयं अच्छरागणसंकिण्णं पिव, पालगविमाण विज्जाहरीवरि वेय
१ लोमहस्तपटल्यः। २ रत्नभंगारकाः । ३ समुद्गकाः-दाभडा। ४ कलाविदा। ५ बृकः । ६ रुरुःमृगविशेषः । ७ शरभः-अष्टापदः । ८ स्थासकः-हस्तबिम्बम्-हाथनां थापा । ९ वैचित्र्यचारुभिः । १० नितम्बभागम्-मध्यभागम् । ११ दामभि:-मालाभिः । १२ रचितप्रकरम्- पुष्पाणां रचनाविशेषः ।
प्लाव्यमानम् ।
For Private And Personal

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246