Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए अउज्झानयरीए जियसत्तुनरिंद-विजयादेवीतणओ वावत्तरिपुब्वलक्खाउसो कणगसमज्जुई सड्ढचउधणुहमयदेहुच्चओ पुव्वंगोण-पुव्वलक्खवयपज्जाओ अजियतित्थयरो बीओ भविस्सइ, मईयनिव्वाणाऽजियजिणनिव्वाणकालाणं सागरोवमकोडीणं पण्णासं लक्खा अंतरं णायचं २। सावत्थीनयरीए जियारिनिव-सेणादेवीभवो सुवणनिहो सहिपुव्वलक्खा उसो चउघणुसउस्सओ चउपुव्वंगहीण पुव्वलक्खदिक्खापज्जाओ तइओ संभवनाहो होस्सइ, अजियजिण-संभवजिण-निव्वाणंतरं सागरुवमकोडीणं तीसलक्खाई ३, विणीयानयरीए संवरमहीवइ-सिद्धत्थादेवीनंदणो कंचणनिहो पण्णासपुब्बलक्खाऊ सड्ढवणुसयतिगसरीरो अट्ठपुव्वंगहीणपुचलक्खवयपज्जाओ चउत्थो अभिगंदणनिर्णिदो हविस्सइ, सागरोवमकोडीणं च दसलक्खाई अंतरं जाणियब्वं । तीए नयरीए मेहनरवइ-मंगलादेवीनाओ सुवण्णप्पहो बेयालीसपुव्वलक्खाउसो घणुहसयतयदेहो बारहपुव्वंगहीणपुटवलक्खवओ पंचमो सुमई अरिहंतो होही, अंतरं च सागरोवमकोडीगं नव लक्खाई ५। कोसंबीनयरीए धरनरिंद-सुसीमादेवीभवो रत्तवण्णो तीसपुव्वलक्खाउक्को सइढवणुहसयदुगदेहो सोल. सपुव्वंगण-पुब्बलक्खवओ छट्ठो पउमप्पहो तित्थयरो भविस्सइ, अंतरं च सागरोक्मकोडीणं नवइ-सहस्साई ६ वाणारसीनयरीए पइट्टनरदेवपिच्छीदेवीतणओ मुवण्णकंती वीसव्वलक्खाउगो दुसयघणुहसरीरो वीस-पुव्वंगहीण-पवलक्खवओ सत्तमो नामेण मुपासनिर्णिदो होही, सागरोवमकोडीणं नव सहस्साई च अंतरं । चंद्राणणनयरे महासेणनिव-लक्खणादेवीनंदणो दसलक्खपुबाउसो सेयवण्णो सड्ढधणुसउस्सओ चउव्वीसपुरंगहीण-पुब्बलक्खवओ अमो चंदप्पहतित्थयरो होही, अंतरं च सागरोवमकोडीगं नव सयाई ८। कागंदीपुरीए सुग्गीवनरवइ-रामादेवीभवो सेयवण्णो दुलक्खपुब्बाउसो इक्कधणुसयदेहो अट्ठावीसपुव्वंगहीण-पुबलक्खवयपज्जाओ नवमो सुविही तित्थयरो भविस्सइ, सागरोवमाणं नवई कोडीओ अंतरं ९। भदिलपुरम्मि दढरहनिव-नंदादेवीजाओ सुवण्णप्पहो पुबलक्खाऊ नवइधणुहसिओ पणवीस-पुत्रसास्सवयपज्जाओ दसमो सीयलो नाम अरिहा भविस्सइ, अंतरं पुणो सागरोवमाणं नव कोडिओ १०। सिंहपुरे विण्हुराय-विण्हुदेवोतणओ सुवण्णाहो असीइधणुण्णयदेहो चउरासीइलक्खवरिसाउसो एगवीसवरिसलक्खवयपज्जाओ एगारहो सिजंसजिणेसरो होही, छासद्विवरिसलक्खेहिं छब्बीसवरिससहस्सेहिं तह य सागरोवमसएण ॐणिया इगा सागरोवमकोडी जिणाणं अंतरं ११॥ चंपानयरीए चसुपुज्जनरवइ
१ चतुरशीतिलक्षवर्षप्रमाणाात्मकपूर्वाङ्गेन अनः । २ 'न्यून० । ३ लक्ष्मणादेवी । । 'धनुरुच्छ्रितः । ५ अनिता-न्यूना ।
For Private And Personal

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246