Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 182
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भरहस्स बाहुबलिस्स य जुटुं निग्गमणं । १६१ चलमाणेहिं तुरंगेहि संदणेहिं वेसरेहि उट्टेहिं अण्णं सव्वं महीयलं वाहणरहियं जायं ति मण्णेमि, जलहिं विक्खमाणाणं सव्वं जलमइयं पित्र तस्स पाइकबुंदं पासमाणाणं नरमइयं जगं आभाइ । मग्गे मग्गे गच्छंतस्स नरिंदस्स गामे गामे पुरे पुरे य लोगाणं पाया चिरं एरिसा जाएइरे-'असुणा नरवडणा एगं खेत्तं पिव सव्वं भरहखित्तं साहियं एसो निको मुणी पुव्वाई पिव चउइसरयणाई पावीअ, निउत्तपुरिसा इव अस्स नत्र निहिणो वसगा हुविरे, एवं समाणे पत्थिवो किमहँ कत्थ वा पत्थिओ ?। जइ एसो सिच्छाए वा नियदेसे वा पेक्खिउं गच्छइ तया सत्तुसाहणकारणं एयं चक्कं किं अग्गओ पयाइ ?, धुवं दिसाणुमाणेण एसो भरहो बाहुबलिं पइ गच्छेइ, अहो महंताणं पि अखंडपसरा कसाया हवंति, सो बाहुबली देवासुरेहि पि अईव दुज्जओ सुणिज्जइ, तं जिणिउं इच्छंतो एसो अंगुलीए मेरुं उद्धरिउं इच्छइ, कयाई अणेण अणुओ जिओ वा अणुएणावि एसो जिओ ति महंतो अजसो, भरहनरिंदस्स उभयपयारेणावि एत्थ हाणी होहिइ' ति पवाए सुणंतो भरहेसरो उच्छलंतधूलिपूरेण बढणसीलविंझगिरि पिव सचओवि उच्छलंतमंधयारं इव दंसिंतो, चउण्हं सेणंगाणं तुरंग-गय-रह- सुहडाणं हेसा-गज्जणचिक्कार-करप्फोडणरवेहिं दिसाओ नादितो, गिम्हदिणयरुप मग्गसरियाओ सोसितो, उद्दामो वाउब्व मग्गतरुणो पार्डितो, सेण्णज्झयवत्थेहिं गयणं बलागामइयं पिव कुणतो, सेण्ण-मदिय-भूमि गय-मय-जलेहिं निव्वा वितो चक्कपयाणुगामी नरवई आइच्चो एगरासीओ अण्णरासि पित्र दिणे दिणे गच्छंतो यहलीदेसं आसाएइ । भरहनरिंदो तस्स देसस्स पवेसम्मि अवक्खंदं निवेसिऊण समुदो मज्जायाए इव समज्जायो अवचिढेइ । सुणंदानंदणो बाहुबली वि रायनीइ-गिह-त्थंभ-सरिसेहिं गुत्तचरेहिं तत्थ तं आगयं जाणित्था । बाहुबलिणो वि पयाणं । ___अह बाहुबलिनरिंदो पयाणनिमित्तं पडिनाएहिं गयणं अभीकुणंतं पिव भौ वाएइ । कयपत्थाणमंगलो वाहुबली मुत्तिमंत कल्लाणं पिव ऊसाहमित्र भदगइंदं आरोहेइ, सुरेहिं इंदो विव निवेहि रायकुमारेहि मंतीहि अवरोहिं पि मुहडेहि सज्जो परिवरिओ वि सो बाहुबली महावले हिं महूसाहे हिं एगकज्जपउत्तीहिं अभेज्जेहि तहिं अपणो अंसेहि , प्रवादाः-जनश्रुतयः । २ नियुक्ताः -नियोगिनः । ३ स्वेच्छया । ४ अनुजो-लघुबन्धुः । ५ सैन्यध्वजवस्त्रैः । ६ अवस्कन्दम् -शिविरम् । ७ भंभा-भेरी । ८ सद्यः । २१ For Private And Personal

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246