Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८९
बाहुबलि दिखा |
पुरिसं पित्र पुव्वं चिय दुराओ अवसारेमि, किं अहवा घरण धण्णकणे वित्र अस्स चकस्स हाय सहजक्खे दंडेण सिग्यं दलेमि किं !, अहवा अमुणो हि पच्छा सव्वं इमं विव्वं, पढमं ताव इमस्स परकमावहिं जाणामि एवं चिंतमाणस्स बाहुबलिणो समीत्रम्मि तं चकं उवेच्च सीसो गुरुणो वित्र पयक्खिणं कुणेइ । जओ चक्किस्स चक्क सामण्णओ नियगोत्तमुपणे पुरिसे न सक्कर । तया विसेसेण तारिसचरिमदेहे नरे कहं सवज्जा ? । तओ पुणो वि तं चक्क पक्खी नीडुं पिव तुरंगमो आससालं व चक्कत्रfert हृत्थं आगच्छ । विसहरस्स विसं पिव चक्कवट्टिगो मारणकम्मम्मि अमोहं सत्थRoari इमं चेव अओ परं न अगं, दंडाउहम्मि मह चक्कमोअणाओ अणीकारगं चक्कसहियं एवं मुट्ठिणा मुद्देमि त्ति अमरिसेण चिंतिऊण बाहुवली जमुव्व भीसणो दिढं मुट्ठि उज्जमिऊण भरहं अभिधावेर, उन्नयमोग्गरकरो करो विव कयमुहिकरो बाहुबली दुयं भरहाहीसस्स अंतियं गच्छे, किंतु महोदही मज्जायाभूमीए इव स तत्थ संचि, महासत्तiतो तत्थ चिह्नमाणो सो मगस्मि एवं चिंतेइ - अहो में घिरत्यु, जओ रज्जलुद्वेण अमुणा विव लुद्धगाओ विपाविणा मए भाउवहो समारद्धो, तत्थ सागिणी मंतव्य पढमंपि भाउ भाउ पुत्ताइणो हणिज्जंति तस्स रज्जस्स करणं को जएज्जा ? पत्ता रज्जसिरी ए वि जहिच्छं च भुत्ताए वि महरापाणकारगस्स मइराए इव पाणिणो तित्ती न जायए, आरा हिज्जमाणावि रज्जलच्छी थोवं पि छलं पावित्ता खणेण खुददेवया विव परंमुही होज्जा । अमावस्सारचिन्व भूरि-तामसगुणोवेआ रज्जलच्छी अस्थि, अण्णा ताओ तिमि कहं एवं उज्झित्था । तस्स तायस्स पुत्तेण संमाणेण वि मए एसा रज्जलच्छी चिरेण दुरायारत्तणेण विष्णाया, अण्णो हि कहं अमुं जाणिस्स 2, सव्वहा इयं यत्ति मणम्मि निण्णेऊण महामणा बाहुवली चक्कव िए - खमानाह ! भायर ! रज्जमे कवि सत्तूवित्रजं मए तुमं एवं खेइओ सि, तं खमसु, इमम्मि महाभवहूदम्मि तंतुपाससरिसेहिं भाउ - पुत्त - कलत्तेहिं रज्जेण य मम अलाहि, संपइ एसो अहं तिजगसामिण विसायदाणिक्क सत्तागारस्स तायस्स पहम्मि पहिओ होस्सामि त्ति वोत्तूण महासत्तसाली साहसियपाणीणं अग्गणी सो तेणच्चिय मुट्टिणा सिरस्स केसे तिमिव लंचेई । तइया 'साहु- साहु' चि सादे निगयंता अमरा बाहुबलिको अवरिं पुष्पबुद्धि विहेरे । पडिवण्ण - महव्वओ सो बाहुवली एवं चिंतेइ - 'संपइ अहं किं तायपायपडमाणं समीवम्मि गच्छामि ! अहवा नो गच्छिस्सं, जओ पुत्रपडिवण्ण महव्वयाणं नाणसालीणं कणिट्ठाणं पि भाऊणं मज्झम्मि मम लहुत्तगं होस्सर, तओ इहेव
H
१ यतेत । २ सताऽपि । ३ सत्रागारस्य ।
For Private And Personal

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246