Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
are heat |
२५१
जगं पडियं, महीवई अंगुलीए गलियं तं अंगुलीअं बेरहिणो बरिहभाराओ पडियं एवं बरिहं पिव न जाणे । चक्कवही कमेण देहंगाई पासंतो दिवा मयंककलं पिव मुि यारहियं गलियोण्डं तं अंगुलिं पेक्खेइ, अहो इमा अंगुली तेयरहिया किं ? ति विि ततो नरेस भूमीए पडियं अंगुलिये पासेइ, अण्णाई पि अंगाई. आहरणेर्हि विभा सोहारहियाई किं ? ति चिंतिऊण सो अवराईपि भूसणाई मोत्तुं आरंभेइ, पुव्वं नरिंदो माणिक्कमउडे उतारे, तझ्या चुयरयणं मुद्दियं पिवं मउडहीणं सिरें पासेइ, तओ माणिक्ककुंडलाई उज्झिऊण सो कुंडलेहिं विहीणे कण्णपासे सूर-चंद - रहिआओ पुण्यावर दिसा पासे । पुणो 'गेवेज्जयं जहाई, अह निवो गेवेज्जयरहियं गीवं निज्जलं नई पिव सिरिरहियं पेक्खेइ । खणेण हारं उत्तारे, तथा नरिंदो गयतारगं गणं' पिव हारविहीणं उरत्थलं आलोएइ । जया केऊराई च मुंचेइ, तया सो भूवों * उब्वेढिय-भड्ढलइगापासे सालदुमे विव के ऊरविमुत्ते दुष्णि बाहे पासेइ । हत्थमूलेहिंतो जया कंकणाई चरइ तथा सो आमलसारग - रहियवरपासायं पित्र तेहिं वज्जियाई हत्थमूलाई पेक्खेइ । जया अण्णाई पि अंगुलिज्जगाई मुंचेइ तथा सो भूवई भट्टमणीओ फणिफणाओ वित्र अंगुलिज्जगहीणाओ अंगुलीओ आलोएइ । जइआ पायकडगे चयइ तहआ गलियसुवण्णवलए गयरायदसणे विव कडगरहिए पाए पासेइ, इअ कमेण भरहनरिंदो चत्तसव्वंगभूसणं गयसिरिं अप्पाणं जिष्णपण्णं तर्हे पिंव पासे, पासिउण चिंते ।
भरहस्स चिंतणं
अहो furg save देहस्स, जओ भूसणाईहिं सरीरस्स सोहा चित्तकम्मेहिं fiate fue कारिमा, अंतो विद्याइमलकिलिण्णस्स बाहिं इंदियच्छिंद-भवमलेहिं भरि यस्स इमस्स सरीरस्स चिंतिज्जमाणं किंपि सोहणं न सिया, इमं सरीरं कप्पूर- कत्थूरीसुगंधिषत्थूई पि उसरभूमी जलहरजलाई पिव दूसेइ । विसहिंती विरज्जिऊण जेहिं मोक्खफलो तो तविओ, तत्तवेईहि तेहिं चेच एयस्स फलं गर्हिति चिंतमाणस्स सम्मं अव्वकरणकमेण खवग से ढिसमारूढस्स सुकज्झाणं संपत्तस्स घाइकम्मक्खण अह तस्स भरसरस्स जलहरपडलविणासेण आइच्चपयासो विवं केवलं नाणं पपडीहोर |
१ बर्हिणः - मयूरस्य । बभारात् - मयूरपिच्छसमूहात् । २ श्रीवाभूषणम् । ३ केयूरे - हस्तभूषणे । ४ उद्वेष्टितार्द्धलतिकापाशौ । ५ बाहू । ६ कृत्रिमा । ७ तत्ववेदिभिः ।
For Private And Personal

Page Navigation
1 ... 240 241 242 243 244 245 246