Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उसहजिणनिव्वाणमहसवो। मित्तं ताई चिय गिण्हतेसु, केसु इ सुरेसु देवसेहिं पुरओ तोरणाई कुणतेमु, केसु इ अमरेसु अग्गो जक्खकद्दमेहिं छंटणं दितेसु, केसु इ जंतभद्वपाहाणगोलगव्व अग्गओ 'विलुढंतेसु, मोहचुण्णाऽऽहएसु विव अण्णेसु पिट्ठओ धावतेसु, केसु इ नाह ! नाहत्ति उच्चएहिं सदं कुर्णतेसु, केसु इ मंदभग्गा हया अम्हे त्ति अप्पाणं निंदंतेसु, केसु इ नाह ! अम्हाणं सिक्खं देहित्ति मुहं पत्थमाणेसु, केसुइ सामि ! अम्हाणं धम्मसंसयं को छिदिस्सइ एवं जपमाणेसु, केमु वि भयवं ! अंधुव्व अम्हे कत्थ गच्छिस्सामु त्ति पच्छा. यावं कुणंतेमु, केमु इ सुरेसु पुढवी अम्हाणं विवरं देउ त्ति कंखमाणेसु, तुरिएसु वाइज्जमाणेसु सक्को सामिसिविरं चिआए समीवं णेइ, अण्णे अ देवा अण्णाओ दुण्णि सिविआओ चिभ उवणिति । किच्चविऊ सक्किदो सपुत्तो विव सामिणो तणुं पुव्वदिसिचिआए सणियं ठवेइ. सहोयरा विव अमरा इक्खागुकुलजम्माणं समणाणं देहाई दाहिणिल्ल-चियगाए ठवेइरे, अवरे वि सुरा समुचियविउणो अण्णेसिं अणगाराणं सरीराइं पच्छिमदिसिचिआए निहेइरे ।
अह सक्कादेसेण अग्गिकुमारया देवा तक्कालं तासु चियासु अग्गिकाए विउबिरे, वाउकुमारदेवा इंदस्स आणाए वाउणो विउविति, तओ ते वायवो अभिओ वन्हि सिग्यं जालंति, सुरिंदस्स निदेसेण तासु चियातुं भारप्पमाणाई कप्पूराईणि कुंभप्पमाणाई घयाई महूई च निहेइरे, अहिं मोत्तूण जान सेसधाउणो दइढा ताव चियानल मेहकुमारगा देवा खीरजलेहिं 'विज्झविति । तओ पुरंदरो नियविमाणम्मि पडिमध अच्चिउं पहुणो उपरियणि दाहिगं दाद गिण्हेइ, ईसाणिंदो वि उवरियणि दाहिणेयरं पहुस्स दादं गहेइ, चमरिंदो उ 'हेडिल्लं दाहिणं दाढं उवादेइ, बलिंदो वामं हेटिल्लं दादं गिण्हइ, अण्णे उ वासवा सेसदंते, अण्णे य देवा अट्ठीणि वि गिण्हेइरे। तया तं मग्गमाणा सावगा देवेहि दिण्ण-कुंडत्तय-ग्गिणो ते तओ पभिई अग्गिहोत्तियमाहणा होत्था, ते हि गेहम्मि सामि-चिया-वहिं निच्चं पूयंति, सिरिमंता सेटिणो लक्खदीवं पिव तं "निव्वायं रक्खेइरे । इक्खा गुकुल जायाणं समणाणं सेसाणगाराणं च निव्वाणे ते दुण्णि चियाणले सामिचियानलेण जीवाविति ।
अण्णाणगाराणं निव्वागं चियावहि इक्खागुमहरिसाणं पि चिइगाकिसाणुणा ते बोहेइरे, अण्णाणगारचियगि अण्णेसु दोसुं चिइगावण्हीसुं पुणो न हि संकमेइरे, माह
१ विलुठत्सु । २ कृत्यविद् । ३ दक्षिणचितायाम् । ४ ज्वालयन्ति । ५ अस्थि । ६ विध्यापयन्ति । ७ दंष्ट्राम् । ८ दक्षिणेतरम्-वामम् । ९ अधस्तनीम् । १० निर्वातम्-वातरहितम् ।।
For Private And Personal

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246