Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 213
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहपरिण दाणसीलो स भरहचकवडी जिणीसरसमायारनिवेदगाणं ताणं सड्ढ-बारहसुवण्ण कोडीओ देइ, तारिसपुरिसाणं हि तं थोकं चिय । तओ सो सीहासणाओ उट्ठाय भगवओ दिसाओ अहिमुई सत्त अट्ठ पयाई गंतूण विणएण पणमेइ, पणमिऊण भुज्जो सीहासणम्मि उवविसिऊण सामिपायपासगमणत्थं पुरंदरो सुरे इव नरिंदे आहवेइ, भरहनरिंदाऽऽणाए सव्वे भूवा वेलाए उच्चएहिं समुद्दवीइपरंपरा इव सव्वओ समागया । तइया सामिसमीवगमणाय नियाहिरोहगे तुबरमाणा विव दंतिणो तारयरं गज्जंति, तुरंगमा य हेसिरे, रहिणो पाइका य पमोयपुलगंचिया गच्छति । जओ भगवओ समीवगमणम्मि रण्णो आणा सुगंधिसुवण्णसंणिहा सिया। जह महानईपूरजलाई उभयकुले न संमायंति, तह अट्ठावयाओ अउज्झानयरिं जाव थिआइंपि सेण्णाई न संमाइरे । तया गयणेवि सेयच्छत्तेहिं मऊरनिम्मियच्छत्तेहिं च मैदाइणीजउणनईणं वेणीसंगो विव होइ । ____ आसारोहसुहडकर-ग्ग-स्थिआ कुंता वि फरमाणेहिं अप्पणो किरणेहिं अवरे समु. क्खित्तकुंता इव सोहेइरे। गयारूडेहिं वीरकुंजरेहिं हरिसाओ उज्जियं गज्जतेहिं कुंजरा वि उव्वृढकुंजरा विव रेहिरे । सेण्णाई पि जगवई पणमिउं चक्कवट्टित्तो वि अईव सु. आई होत्था, जओ खग्गाओ खग्गकोसो वि अच्चंतं 'निसिओ होज्जा। दुवारपालेण विव ताणं महाकोलाहलेण सहामज्झस्थिअस्स चक्कवद्विणो सबओ मिलिआओ सेण्णाओ निवेइज्जति । अह चक्कचट्टी जह मुणीसरो रागद्दोसजएण मणसुद्धिं कुणेइ सह सिणाणेण देहसुद्धिं करेइ । तओ कयपायच्छित्तकोउअमंगलो भरहेसरो नियचरित्तं पिव उज्जलाई वत्थनेवत्थाइं परिहेइ । मुद्धम्मि सेयाऽऽयवत्तेण पासेसुं च सेयचामरेहिं विरायमाणो सो गेडपज्जत-वेइगं गच्छेइ, आइच्चो पुवायलं पिव तं वेइगं आरोहिऊण महीवई नहमज्झं पिव उँदग्गं महागयं समारोहेइ । जंतधाराजलेहिं पिव भेरी-संखपडहाइपहाणतुरियमहारवेहिं गयणाभोगं भरंतो, जलहरेहिं पिव मयजलेहि गएहिं दिसाओ निरंभंतो, सागरो तरंगेहि पिव तुरंगेहिं पुढवि ढक्कतो, जुगलनरेहिं कप्पदुमो विव हैरिस-तुराहिं संजुओ संतेउरपरिवारो सो भरहनरीसरो खणेण अहावयगिरि पावेइ। सो गयाओ ओरुहिऊण महागिरि आरोहेइ, जह संजमेच्छु गिहत्थधम्माओ उत्तंग चारित्तं पिव । सो उत्तरदुवारेण समोसरणं पविसित्ता आणंद-कंदलुग्गम-वारिहरं पहुं पासेइ, पयाहिणतिगं च काऊण पहुणो य पायपंकयाई नमंसिऊण सिरम्मि १ स्वरयन्त इव । २ गङ्गायमुनानद्योः । ३ उद्व्यूढकुअरा इव । ४ उत्सुकानि । ५ निशितः= तीक्ष्णः। ६ वस्ननेपथ्यानि । ७ उदगम्-मनोहरम् । ८ हर्षत्वराभ्याम् । ९ अवरुप । For Private And Personal

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246