Book Title: Padhamvaggo
Author(s): Nemivigyan Kastursuri Gyanmandir
Publisher: Nemivigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 230
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भरहस्स सोगो सोगगंठी महंतेण महापवाहस्स महंतेण वेगेण पालीबंधो विव फुट्टेइ, तओ सुरासुरमणसाणं रुदिएहिं रुदिएहिं तेलुक्के वि कलुणरसो इक्कच्छत्तो विव होत्या, तओ आरम्भ लोगे विदेहीणं सोगसंभवे एसो सोग - सल्ल - विणासगो रोयणमग्गो पट्टिओ, भरहभूवई 'नेसग्गि घीरिअं चऊण दुहिओ तिरिए वि हि दुहाविंतो एवं विलवेइहा ताय ! हा जगबंधु ! हा किवारससागर ! अण्णाणिणो अम्हे इह भवारण्णे कह तवंत सि, दीवं विणा अंधयारे विव अभिलाण - केवलणाण - पयासगेण तुमए विणा एत्थ भवे कह ठाइस्सामो ?, परमेसर ! छउमत्थजणस्सेन तुह किं एयं मोणं, देसणं कुणे, अमुं जणं किं नाणुगिदेसि ! अहवा जेण भयवं ! लोयग्गं गच्छित्था तेण तुमं न भासेसि, किंतु ते वि मज्झ बंधवो दुहियं मं किं न भासेइरे, अहवा हुं णायं हि सइ सामिणो अणुगामिणो संति, मम कुलम्मि मं विणा अवरो को वि सामिस्स गो नत्थि । २०९ जगत्यताया ताओ, बाहुबलिपमुहा लहुबंधवो, बंभी- सुंदरीओ बहिणीओ, पुंडरीआइणो पुत्ता, सिज्जस मुहा पोता एए सव्वे अहिलकम्मसत्तणो हंतूण लोअग्गं उवगया, अहं तु पियजीविओ अज्जावि जीवामि । तझ्या सोगेण जीविय- "निव्विण्णं मरि इच्छतं पिव चक्कवहिं दट्ठूणं पागसासणो तं बोहिउं एवं पारंभेइ भरसर ! महासत्तरेहिर ! अम्हाणं एसो सामी सयं संसारसमुदं तरित्था, अवरे विय तारिंसु, तित्थेण महाण पित्र जिदिसंठविअतित्थेण अण्णे वि संसारिणो जीवा चिरं संसारसागरं उत्तरिस्संति, सयं हि एसो कयकिच्चो भयवं अवरे वि जणे कयकिच्चे काउं पुत्रलक्खवरिसं जाव सो अवस्थिओ । निहिलं लोगं अणु गिव्हिऊण सिव-मयल मरुय-मणंत-मक्खय- मव्वावाहमपुणग्भवं सिद्धिगइनामधेयं ठाणं संपत्तं जगसामि राय ! किं नाम सोएसि । जो पेच्च महादुहाहहाणेसु जोणिलक्खेर अणेसो संचरेइ सो हि पंरा सोइज्जइ । नरिंद ! साहारणजणेसुं पिव संपत्तपरमपयं पहुं सोचतो किं न लज्जसि ?, सोगं कुंतस्स तुह सोयणिज्जस्स य पहुणो उभण्डं पि इमं न उइअं । जो हि एगया वि सामिणो धम्मदेसणं सुणित्था सो कया वि सोगहरिसेहिं न जिणिज्ज‍ For Private And Personal १ नैसर्गिकं धैर्यम् । २ दुःखयन् । ३ त्यक्तवान् । ४ पौत्राः । ५ प्राप्त निर्वेदम् । ६ तीर्थेन - जलावतारमार्गेग । ७ शोचसि । ८ प्रेत्य-मृत्वा । ९ परासुः मृतः शोच्यते । २७

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246