________________
स्तुति-स्तोत्रादि, गूर्जरभाषाग्रन्थाः] ६७
स्तुति-स्तोत्रादिग्रन्थाः। सरस्वतीस्तवः
क्र. १२१(३) सं. १६६२ सारङ्गसारवृत्तिः । हंसप्रमोदगणिः पृ. ५३ वृत्तिक; स्वस्थ गुरुपरम्परा दर्शितेति नात्र पुनरावृत्तिः क्रियते । खरतरगच्छीयोऽयं वृत्तिकारो हर्षचन्द्रमुनेः शिष्यः सं. १६७७ वर्षे शत्रुञ्जयगिरौ प्रतिष्ठावसरे जिनसिंहसूरि-समयसुन्दरगण्यादिभिः सार्धमासीदिति तत्रत्यशिलालेखाद् व्यज्यते; इत्यतोऽप्यस्य सप्तदशशताब्द्युत्तरार्धे विद्यमानता व्यक्तैव ।
[वृ. सं. १६७०] शोभनस्तुतिवृत्तिः । जयविजयः पृ. ५६ [R. ८३-८४]
शोभनस्तुतयोऽवचूरिसहिताः काव्यमालासप्तमगुच्छके मुद्रिताः प्रसिद्धाः । येन सं. १६५२ वर्षे गघरामायणम्, सं. १६६० वर्षे गद्यपाण्डवचरितम् , सं. १६६६ वर्षे दानादिकुलकवृत्तिः, सं. १६७० वर्षे सप्ततित्रतस्थानकवृत्तिरित्यादयो ग्रन्था विहितास्तस्य तपागच्छीयपं० देवविजयस्य शिष्य आसीदयं वृत्तिकारोऽनेनाध्ययनं कल्याणविजयवाचकशिष्यधर्मविजयवाचकपार्श्वेऽकारि । सप्ततिशतस्थानकवृत्तिकार्य पं० देवविजयोऽस्य साहाय्यं गृहीतवान् ।
गूर्जरभाषाग्रन्थाः । नरबोधः
पृ. ५५ [P. P. ५।२८८] नारीबोधः
उक्तीयकम् (वाक्यविस्तरः) । रामः पृ. ४६ लौकिक(गूर्जर)भाषया शब्द-कारक-समास-तद्धित-क्रिया-कृत्प्रयोगाणां वाक्यविस्तररूपमेतदुक्तीयकं कदा विरचितमथवाऽयं कौशिकान्वयी नागरविप्रः सर्वदेवात्मजो रामः कदाऽऽसीदिति न ज्ञातम् । भाषा तु वि. षोडशशताब्दीमध्यकालीना ज्ञायते।
सं. १६६७ शत्रुञ्जयोद्धारः । ऋषभदासः पृ. ५५ गूर्जरभाषानिबद्धोऽयं शत्रुञ्जयतीर्थोद्धारवर्णनात्मको रासः सुप्रसिद्धेन जैनगृहस्थकविना ऋषभदासेन स्तम्भतीर्थे विनिर्मितः । दलालमहाशयेनायं कविर्महिराजपुत्रत्वेन परिचायितः, वस्तुतस्त्वयं साङ्गणश्रेष्ठिनस्तनूजो महिराजस्य तु पौत्रः। एतद्विषये मो. द. देशाई इत्यनेन 'जैनश्वेताम्बरकॉन्फरन्सहेरल्ड' नामकपुस्तकस्य १९१५ तमखिस्ताब्दस्य ७-९ खण्डे विशेषतो विवेचितं प्रष्टव्यं विशिष्टमहाशयः । अस्य च कविवर्यस्य गूर्जरभाषायां कृतिबाहुल्यं समयश्च सप्तदशश. तान्धुत्तरार्धरूपः स्फुटमवगम्यते । एतदतिरिक्ता ज्ञाताज्ञातरचनासमया चेयं कविवर्यस्यास्य कृतिसंहतिः प्रदर्यतेसं. १६४४ रोहणीमारास
सं. १६७७ अजापुत्ररास सं. १६६७ नेमिनाथनवरसो
सं. १६७८ भरतेश्वररास सं. १६६८ स्थूलिभदास
" समकितरास " सुमित्रराजरास
सं. १६८२ हितशिक्षारास सं. १६७० कुमारपालरास (लघु, बृहत्) , श्रेणिकरास सं. १६७६ नवतस्वरास
सं. १६८४ अभयकुमाररास जीवविचाररास
, बारबोलरास १ "......स्यादिकविभक्ति केती । कुण कुण प्र... । कारक केता ६ । सातमु संबंधु । कर्ता कम्मु......किसह अर्थि कुण कारकु । जु करइ सु कर्ता । जं कीजह तं कर्मु"-प्रतिप्रारम्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org