SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ 516 CLOSING : Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) COLOPHON: Post-colophon: OPENING: Jain Education International सव्वेव केई पुरा दुरंत पंतलक्खणे प्रदधव्वे एगाए जरणणीए जमगसमगं पसूए गिम्मेरे पावसी निदुज्झाय जम्मे सुरोद्दय पंडाभिगिडियदूर महासिच्छादिट्टा भविसु इत्यादि पत्र ९ । यदाह भक्त प्रकीर्णके-भावं णमोक्कार विविज्जियाइ । जीवेण अकमकरणाइ । गहिमारिंग य मुक्कारिणय प्रणतसो दव्वलिंगाइ । तथा चंदाविज्जे ... देवविचारे उत्तरस्वरूप यथा व्य. वृ. उ. ५ प ७९ - सव्वट्टसिद्धि गामे उक्कोसेणं ठिइ विजयमादिमुणावसेसगब्भा भवंति लवसत्तमा देवा । ये देवाः सर्वार्थसिद्धिनामके विमाने ये च विजयादिषु उत्कृष्टस्थितयः । एकोऽवशेषगर्भो येषाँ ते एकावशेषगर्भास्ते सम्भवन्ति लवसत्तमाः । तथा कल्प. कल्पभा. वृत्तौ १७७ उदायिराजा निवीर राजगृहथी नीकल्या, वीतमयपाटण भरणी चाल्या । तिवारे वाटि जल तिल संज्ञा प्रचित्त हुर्ति प्रज्ञा न दीधी, अनवस्था प्रसंग दोष माहिं धणे मुनीश्वरे सिहांकाल कीधां । पत्र २४ । भगवंतई तिहां जइ उदाईराज वंदाव्या, दीख्या दीधी, मोक्षं प्राप्ताः । इति श्रीखरतरगच्छालंकरण - श्री जिनप्रभसूरि विपचितदीपालिकाकल्पोपरि-स्वमतसंस्थापन- कटु कपक्षीय - जिनदासाजीविक शैष्य - तेजपालाजीविकेनविरचितं दीपालिकाकल्पम् । संवस् १६७१ वर्षे वैशाख सुदि ५ शनौवारे | तदुपरि लिपीकृतं सं. १७२४ वर्षे श्रीथिरापद्रमध्ये भ. श्रीजिनस मुद्रसूरिभिः श्रयसे भूयात् ! 2485 / 8594 (3) कृष्णप्रातः स्मरण - पञ्चश्लोकी प्रातः स्मरामि नवनीरदसुन्दराङ्गमारयेदेशो विदधतं वृषभानुजा यः । कन्दर्पकोटिललितं कमनीयमूर्ति, सोऽयं हरिः स्फुरतु चेतसि सर्वदा नः || १ || प्रातः स्मरामि मकराकृतकुण्डलाभ्यां संशोभ्यमानमरविन्दविशालनेत्रम् । यस्मै च वक्त्रकमलं विमलं समोदमाचुम्बितं सविनयं वृषभानुपुत्री ||२|| For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy