SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.b org Acharya Shri Kailassagersuri Gyanmandir पान्विनाथ चित्रं चेतति वर्ततेऽद्युतमिदं व्यापल्लताहारिणी, मूर्तिस्कृतिमतीमतीवविमलां नित्यं मनोहारिणीम् ।। विख्यातां स्तपयन्त एव मनुजाः शुद्धोदकेन स्वयं, सङ्ख्यातीततमोमलापनयतो नैर्मल्यमाबिभ्रति ॥२॥ . चित्रमिति । जनाः शुद्धोदकेन स्वयं मति तपयन्त एवं नैपल्यमाविनति इति संवन्धः । जना मनुष्याः शुद्धोदकेन शुद्ध प| तदुदकं च शुद्धोदकं तेन निर्म जलेन स्वयं आत्मना मूर्ति सर्वज्ञात स्नग्यन्त एवं स्नान कारयन्त एव, एक्कारेण निरुपमा ध्वान्तनिरस न समयतपवरणादिकमकुर्वन्तोऽपि नै विशुद्धि आसमन्तात विम्रति धारयन्ति । कुनः संख्यातीततमोमलापनयतः, संख्पारहित: तमः एव मलः ध्वान्त पेच दोषः संरूपातीतबासौ तमोपलध तस्यानयस्तस्मात् गणनारहिताज्ञानदोपनिरासनतः इदमद्भुतं चित्रं चेतसि वर्ततें, 21 असंभवितवस्तुनो भवः चित्रमित्युच्यते, पुरो क्यमानं चित्रं निरुपमपंचमहाव्रतपालनादिकारणमन्तरापि आत्मनो विशुद्धचादि जननाप्रत्यर्फ अान्त एतावत्कालान्तमेतादशावदर्शनाभावात् मे मनसि प्रतिभाति । इत्यनेन मतिमापूजायां निरूमा सामर्षे ध्वनि । 22 की मूर्ति ? विशेषेण आपरेव लता तो हरतीति व्या साहारिणी, दुःखापनियतहारिणीं । पुनः कीदृशीं ? स्फू: अस्या अस्तीति स्फूतिमती तां प्रतिभावती च चमत्कृतिवतीं। पुनः अतिशयेन विमला बाद्यान्तरदोषरहिता तां अतीरविमलां प्रतिमापदेशे वायदोपरहितात्मप्रदेशे रागादिदोषरहिता चात एव सततं मनोहरतीति मनोहारिणी, मनः पियां: पुनव विख्यानां जगमसिद्धां इत्ययः । जगति येन भोजन क्रियो तस्व मलापहरणां जायते नान्यस्य तु मुनेः स्नानं मलापहरणं पूजाकर्तृणामित्याश्चर्यत इति ॥२॥ धन्या दृष्टिरियं यया विमलया दृटो भवान् प्रत्सह, धन्यासौ रसना यस स्तुतिपयं नीतो जगहस्तलः । धन्यं कर्णयुगं वचोऽमृतरसं पोतं मुदा येन ते, धन्यं हृत् सततं च येन विशदस्त्वन्नाममन्त्रो धृतः ॥३॥ समसामयसमASANKAWAIIA For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy