SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 900904-03+-+4.0K+++++*03 www.kobatirth.org सर्वान्भावान्भवान्वेद, भवान्धौ पोतसन्निभः । किञ्चिन्नासीत्तवाज्ञातं, त्रैलोक्यं कलितं त्वया ॥ ५ ॥ इतिचन्द्रराजस्यविज्ञप्तिं - निशम्य जगत्प्रस्तत्पूर्वभवस्वरूपं वक्तुं प्रारभत. जम्बूद्वीपेऽस्ति भरत - क्षेत्रमक्षीणसम्पदम् । विदर्भनामादेशोऽस्ति तत्र धान्यादिसंभृतः ॥ १ ॥ तिलकीभूततिलका - पुरी तत्र मनोहरा । मदनभ्रमनामा तां, प्रशास्ति विजयी नृपः ॥ २ ॥ तस्य भार्याऽस्ति कमल-माला विद्युत्समप्रभा । तत्पुत्री कल्पवल्लीव, नाम्ना तिलकमञ्जरी || ३ || सा मिथ्यामतिरावान्या द्रच्याऽभदयविमूढधीः । जैनधर्मं सदा द्वेष्टि, दुरन्तेन स्वकर्मणा ||४|| तेन जैनधर्मस्य नैवहानिः किन्तु स्वयमेवदुरन्तदुःखभाजनं भवति, तथाच न मक्षिका चन्दनपादपप्रिया, न तत्प्रभावः चयमेति तेन वै । तथैव जैनं मतमाद्विषञ्जनो विहन्यते मोहमदादिवैरिभिः ॥ १ ॥ मद्येन सिञ्चिता राजन् विषवल्लीव कन्यका । पितृभ्यां पाल्यमाना सा बर्द्धते प्रतिवासरम् ॥ २ ॥ कस्तूरिकागन्ध इवातितीव्रो - रसोन के तन्मनसि प्रकृष्टः । श्रीजैनधर्मः शिवसिद्धिदाता, न प्रादुरासीद्विपरीतभावे ॥ ३ ॥ अथ तस्य नरेन्द्रस्य, सुबुद्धिः सचिवाग्रणीः । रूपलावण्यसंपन्ना, रूपमत्यस्ति तत्सुता ॥ ४ ॥ मातुः स्तन्यं पिवन्ती सा जैनतम्वरसं परम् । आस्वादयत्स्वबुद्ध्याऽपि, सुकृतं हि सदा फलेत् || ५ || सुधारसेन संसिक्ता, कल्पवल्लीव साऽनिशम् । पितुः प्रयत्नतो वृद्धिं, प्रयाति प्रतिवासरम् || ६ || साध्वीसङ्गेन सा बाला, शास्त्राभ्यासरताऽभवत् । विज्ञातनवतच्चार्था, जिनपूजादिकं व्यधात् ॥७॥ साधुसाध्वीगणेभ्यश्च प्रत्यहं भक्तिसंयुता । दत्त्वा निर्दोषमाहारं, स्वयं भुङ्क्ते सुखेन सा ॥ ८ ॥ अथैवं वर्त्तमानयोस्तिलकमञ्जरी रूपमत्योः पूर्वभवसम्बन्धेन दृढतरा प्रीतिर्जाता, क्षणमप्युभे वियोगंन सहेते, अन्यदाभिन्नतांमन्वाने ते रहसि चिन्तयतः । श्रावयोरीदृशोऽप्रतिमः स्नेहोभिन्न पर्तिवरिष्या वस्तर्हि कथंस्थास्यति । तस्मादावाभ्यामेक एव For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ••••••K• →→→→*O*<*< (-)13-*-***--
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy