Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खं. सू. ,, २६-२९ अङ्गानां साधारण्यासाधारण्ये ,, ३०-३५ दर्शपूर्णमासयोः अङ्गप्रधानविवेकः __ ३६-३८ पितृयज्ञस्यानङ्गता ३९.३, २ प्रधानविधौ अङ्गानामपि विधिः ३ ३-१३ दर्विहोमानां स्वरूपादि , १४-१७ अविहोमानां ग्रहेष्टकोपधानयोश्चविशेषाः , १८-२३ पुरोडाशधर्माः २४-२७ चरुधर्माः २८-२९ सामिधेनीनां संख्या ३० उपांशुत्वं प्रधानगामि ,, ३१-४४ विकृतिविशेषाणां प्रकृतिविशेषाः , ४५-४७ हविर्देवतादिषु बलाबलविचारः ४८-५० ऊहानूहविवेकः ,, ५१.४, २ प्रतिनिधिः ३- ६ ऐकाहिकादिक्रतूनां प्रकृतिविशेषाः ७- ८ उत्तरवेद्यनचोर्व्यवस्था ,, ९-१० फलसंकल्पकाल: , ११-१३ कर्ममन्त्रयोः सयान्यूनाधिकभावे व्यवस्था ,, १४ कूप्तक्रमानामन्ते अकृप्तक्रममङ्गम् १५-१६ कुंभ्यादीनां तन्त्रता १७ वनस्पतियागे देवतानिगमाः १८-२० अन्वारम्भणीयाया: विकृतावननुष्ठानविचारः अमिप्रणयनावृत्तिः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122