Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिभाषाभाष्यवृत्त्योः द्विकृतावुपदिश्यमानमुपदिष्टेनैव प्रधानेन प्रथमतरं सम्बध्यत इति न्यायप्राप्तीयमुपदेशः । अतश्च काम्यग्रहणं विकृतीनामुपलक्षणार्थम् । उपांशुग्रहणं च विकृत्युपदिष्टधर्माणामित्यवधार्यते । अत एव ‘उपांशु दीक्षणीयायाम् ' इति, 'उच्चैरमीषोमीये' इति, 'ततस्तूष्णीमग्निहोत्रं जुहोति ' इति, • सप्त ते अग्ने समिधस्सप्त जिहाः इत्याग्रिहोत्रं जुहोति ' इत्येवमादीनामपि यावत्प्रधानमेव सम्बन्धी भवति । उपांशुत्वम्य शब्दधर्मत्वात्प्रधानसन्निकर्षाच देवतापदमेवोपांशु प्रयुज्यते यस्मिन् प्रधानदेवताशब्दो मन्त्रगत: पठ्यते । यत्र द्रव्यशब्द एव पठ्यते न देवताशब्दस्तत्र तस्मिन्नेवोपांशुत्वं भवति, यथा ' घृतस्य यज' इति । अमीषोमीये तु क्रौञ्चमि 'वोच्चैस्त्वं · उच्चैरनीषोमीये ' इति विधीयते, 'तस्मादुपवसथे यावत्या वा वाचा कामयेत तावत्यानुबयान ' इति बढ्च श्रुतेः । ततः क्रौञ्चमि 'वोच्चैस्त्वं वैकृतप्रधानार्थमुपदिश्यते । आश्रुतादीनां तु प्रधानस्यापि प्रकृतितः प्राप्तो मध्यमस्स्वरः । ततोगीषोमीयवपायागेषु स्वरभेदादनषिोमाभ्यां मध्यमस्वरं नैयायिका मन्यन्ते । ३१. क.-येषां प्रधानानां श्रुत्याद्यवगतशेषत्वैः पदार्थैः कल्पित उपकारः कथमंशपूरकः ताः प्रकृतयः । ततश्च विकृतयः कथमंशपूरकमुपकारं गृह्णीयुः । विकृत्यपेक्षं हि प्रकृतित्वम् । येषां चाबिहितेतिकर्तव्यतानामन्यत्र 1घ-क्रौञ्चरूपमे. ध-तत्राग्नीषोमीये वपायामङ्गेषु च स्वभेरदः अग्नीषोमीयायामध्यवसाय प्रयोग. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122