Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चयः ॥८॥ रौद्रराक्षसनैर्ऋतपैतृकच्छेदनभेदननिरसनात्माभिमर्शनानि च कृत्वाप उपस्पृशेत् ॥ ९॥ उत्तरतउपचारो विहार:॥ १०॥ नागेरपपर्यावर्तेत ॥ ११ ॥ न विहारात् ॥ १२॥ अन्तराणि यज्ञाङ्गानि बाह्याः कारः ॥ १३ ॥ न मन्त्रवता यज्ञाङ्गेनात्मानमाभिपरिहरेत् ॥ १४ ॥ प्रागपवर्गाण्युदगपवर्गाणि वा यज्ञोपवीती प्रदक्षिणं दैवानि कर्माणि करोति ॥१५॥ प्राचीनावीती प्रसव्यं दक्षिणापवर्गाणि पित्र्याणि ॥ १६॥ यानि शुल्बानि समासं गच्छन्ति प्रसव्यं तान्यावेष्टर प्रदक्षिणं समस्येत् ॥ १७॥ अथ यानि न समस्यन्ते प्रदक्षिणं तानि॥ १८ ॥ अमावास्यायाममावास्यया यजेत ॥ १९ ॥ पौर्णमास्यां पौर्णमास्या ॥ २० ॥ यदहः पुरस्ताचन्द्रमाः पूर्ण उसत्तां पौर्णमासी मुपवसेत् ॥ २१ ॥ श्वः पूरितेति वा ॥२२॥ खर्विकां तृतीयां वाजसनेयिनस्समामनन्ति ॥ २३ ॥ यदहनदृश्यते तदहरमावास्याम् ॥ २४॥ श्वो न द्रष्टार इति वा॥ २५ ॥ एकप्रकरणे चोद्यमानानि प्रधानानि समानविधानानि ॥ २६ ॥ प्रकरणेन विधयो बध्यन्ते ॥ २७ ॥ अनिर्देशात्साधारणानि ॥ २८ ॥ निर्देशाद्वचवतिष्ठन्ते ॥ २९ ॥ आग्रेयोर टाकपालोर-नीषोमीय एकादशकपाल उपांशुयाजश्च पौर्णमास्यां प्रधानानि ॥ ३०॥ तदङ्गमितरे होमाः ॥३१॥ आमेयोर टाकपाल ऐन्द्रान एकादशकपालो द्वादशकपालो वा2-मावास्यायामसोमयाजिनः ॥ ३२॥ सान्नाय्यं द्वितीयं सोमयाजिनः ॥ ३३ ॥ नासोमयाजिनो ब्राह्मणस्यानीपोमीयः पुरोडाशो विद्यते ॥ ३४ ॥ नैन्द्रामस्सन्नयतो वर्णाविशेषेण॥ ३५॥ पितृयज्ञः स्वकालविधानादनगं स्यात् ॥ ३६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122