Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra ४६ परिभाषाभाष्यवृत्त्योः १४. क - मन्त्रवता मन्त्रेण प्रोक्षितेनाभिमृष्टेन गृहीतेन वा सुवादिना नात्मानमभिपरिहरेत् । अथवा मन्त्रवता मन्त्रिणा यज्ञाङ्गेनात्मानमृत्विजं नाभिपरिहरेत् । खुवादीनां 'अन्तराणि इत्यवहिर्भावेपि सिद्धे, पत्नीयजमानौ मन्त्रोच्चारणामन्त्रवन्तौ समवाये तौ न बहिः कुर्यात्, अभ्यन्तरौ स्याताम् ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " 6 ह.—मन्त्रेण संस्कृतं मन्त्रवत् । मन्त्रवता तेनात्मानं न वेष्टयेदित्यर्थः । अन्तराणि यज्ञाङ्गानि इत्येव सिढे वचनं मन्त्रेणासंस्कृताङ्गस्य हस्तस्या'त्मवेष्टनेपि न दोष इति ख्याप नार्थम् ॥ 2 १५. क - प्राकू पुरस्तात्, उदकू उत्तरतः, अपवर्गः परिसमाप्तिर्येषां कर्मणां तानि प्रागपवर्गाण्युदगपवर्गाणि करोति । देवानाभिमानि देवानि कर्माणि । दक्षिणस्य बाहोरधस्तात्सव्यबाहोरुपरि न्यस्तं कार्पासं सूत्रं यस्य स यज्ञोपवीती । अध्वखदिर्यज्ञोपवीती भूत्वा प्रदक्षिणं देवानि कर्माणि प्रागपवर्गायुगपवर्गाणि वा करोति, यथा परिस्तरणपरिषेचने । येषां प्रागपवर्गोदगपवर्गप्रदक्षिणत्वासम्भवस्तानि यज्ञोपवीती कुर्या - तू ॥ ह. - अपवर्गः परिसमाप्तिः । प्राक् अपवर्गः येषां तानि प्रागपवर्गाणि । उदक् अपवर्गो येषां तान्युदगपवर्गाणि । यज्ञार्थI मुपवीतं, ' अजिनं वासो वा इति ब्राह्मणे व्याख्यातम् । देवा देवता येषां तानि देवानि । यत्कर्म दैवं पित्रचकर्मणो तत्रापि 1 क - हस्तगृहीतस्या. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122