Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
परिभाषाभाष्यवृत्त्योः. २७-२८. क-अनिर्दिष्टपात्रके होमे । यदान्यत्र व्यापृता जुहः कार्यान्तरप्रविशा तदा स्खुदो नियम्यते॥
२७. ह.-प्रतीयादित्यनुवर्तते । हूयतेऽनयेति जुहू: इति होमक्रियानिमित्ते आकृतिविशेषे जुहूशब्दो रूढः । जुहूशब्दः पात्रं सूयमानद्रव्याधारमाहेत्यर्थः ॥
२८. ह.-व्यापूता जुहूराज्यान्तरधारणेन अन्येन वा कारणेन। स्वस्य होमविशेषे दृष्टत्वात् बुहा असंभवे वेण होमः युक्त इति न्यायपूर्वोयनुहेशः । अतो यत्रान्यज्जुहूस्थानीयं जुहाकृति पात्रं नत्र तेनैव हो न चुकेश । पशा वसाहोमहवण्या। सोमे प्रचरण्येति । उक्तं च भारद्वाजेन प्रचरण्या होमः' इति ॥
२९, क-अनिर्दिष्टाधारक हो देवतामुहिश्य द्रव्यप्रदानं प्रक्षेप आहवनीये नियम्य ।।
ह.-प्रतीयादित्येव प्रदान द्रव्यस्य प्रक्षेपः ।। ३०. क-आधानप्रति यावन्तं कालं जीवति यजमानः तावन्तं कालं सुहादीनि पात्राणि धाणि । यजमानजीवनकालस्यानियतकालबादतीने पौर्णमालीकालेऽनागते दर्शकाले यद्यन्तरा यजमानो स्त्रियेत पात्राणि च विनष्टानि तत्र 'आहितामिमम्मिभिदेहान्त यज्ञयात्रैच' इति यजमानस्य दहनात्मकस्संस्कारः पात्रैविना न सगुणस्स्यात् । अतस्तानि दहनार्थ धार्याणि । अथान्यान्युत्पादा पूर्वेषां त्याग इति चेत् । यजमानसादने जुहूं सादयति सव्य उपभृतमुरसि ध्रुवामित्यादितः द्वितीयानिर्देशेनैषामनेककोपयुक्तौ प्रतिपत्त्यात्मकस्संस्कार: प्रतीयते । अत एव वरुणप्रघासपात्राण्यपि यावद्दहनं धार्याणि ॥
For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122